पृष्ठम्:सूक्तिसंग्रहः.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाप्रभञ्जनं प्राप्य स्वान्तेषु कलुषीकृताः ।
प्रतिकूलं विचेष्टन्ते नीचाः केऽपि जडाशयाः ॥ ३ ॥
प्रियार्थतृष्णामापाद्य विप्रलम्भेन खेदयन् ।...
विनापि विग्रहं लोकान्कामवद्वाधते खलः ॥ ४ ॥
पुरुषा विवरं प्राप्य केऽप्यलक्षितसंभवाः ।
शोषयन्ति महावंशन्मुिखे तीक्ष्णा घुणा इव ।। ५ ।।
अदाक्षिण्यादतीवोग्राः पवना इव दुर्जनाः । ।
गुरूनपि प्रतिक्षेप्नु प्रयतन्ते क्षमाभृतः ॥ ६ ॥
मूर्खाश्च मुकुराश्चैव भृशं भूल्यवलेपिनः ।।
परेषामनुरूपाणि विपर्यासेन गृह्यते ॥ ७ ॥
मधुव्रताश्च मूर्खाश्च रजसा रूक्षतां गताः ।
नित्यमाक्रम्य गृह्णन्ति सारं सुमनसा मुखात् ॥ ८ ॥
आसाद्य मन्दरागोऽपि भुजंगेनातिसंगतिम् ।
तद्भोगात्तु भ्रमन्कष्टं प्राप्नोति विषमन्ततः ॥ ९ ॥
दुर्भूत्यो दुरुपानच्च प्राप्यापि स्नेहसक्रियाम् ।
स्वामिनः पदभङ्गाय खकाठिन्येन कल्पते ॥ १० ॥
अपथेनैव यो मोहादधः सारायते स्वयम् ।
नीचोपसर्पणवशात्स पतेद्वंशवानपि ॥ ११ ॥
मन्दतीक्ष्णरुचिः पापः कुजन्मा यच्च देहिनाम् ।।
दुःखाय जन्म भजते निधनं चेति विस्मयः ॥ १२ ॥
जनित्वाप्युनते वंशे वक्राः केचन कण्टकाः ।।
कुर्युर्जनपदक्केशं साधुमार्गस्य दूषकाः ॥ १३ ॥
स्वपक्षमवधुन्वन्तः परानाशु विशन्ति ये । ।
गुणोज्झितत्वात्तेभ्योऽपि च्यवन्तेऽत्र रारा इव ॥ १४ ॥
नित्यमक्षिगतस्यापि दुर्जनस्याञ्जनस्य च ।
न लक्षयितुमाकारः शक्यः स्यात्स प्रवेशतः ॥ १५ ॥