पृष्ठम्:सूक्तिसंग्रहः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रासादातिशयेनाशु विस्फुरत्सर्वसंपदः ।
नदीनां संङ्गवन्तोऽपि साधवः सिन्धवो यथा ॥ १२ ॥
पार्थे वसन्तं कामेषु साधकं सहचारिणम् ।।
दृष्ट्वापि कः पुमान्हुष्यन्नालपेन्मधुरां गिरम् ॥ १३ ॥
अशेषचक्षुःश्रवणं प्रतिकूलो भवन्नपि ।
विनतानन्दहेतुर्यः स पुमानासनन्दनः ॥ १४ ॥
शब्दशक्त्यैव कुर्वाणा सर्वदानवनिर्वृतिम् ।
काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीविनी ।। १५ ।।
अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती । ।
अभ्रान्तेषु सदा सारसङ्गिषु स्यात्स्फुरदुणा ॥ १६ ॥
गूढभावास्पदत्वेन यदनादेयवद्भवेत् ।
न जानते तत्कवयो गूढं सारखतामृतम् ॥ १७ ॥
क्षीणनेहो निशान्तेषु मुञ्चन्खां जनसंहतिम् । ।
आत्मन्याप्तरुचिर्योगी निर्वाणं याति दीपवत् ॥ १८ ॥
निर्मुक्तभोगशुचिता क्षमया मूर्ध्नि संगतिः ।
महिम्ना चाप्यहीनत्वं न ह्यशेषस्य विद्यते ।। १९ ॥
पश्यन्मध्यस्थया दृष्ट्या कामं द्रुह्यन्तमप्यरिम् । ।
अनङ्गीकृत्य यः शाम्येत्सत्यमीश्वर एव सः ॥ २० ॥
योगिधीरर्कदीप्तिश्च प्राचीनतमसः क्षयात् ।।
क्रमाद्दीत्या परां काष्ठां याति कामं विहायसा ।। २१ ॥

इति कविराक्षसकृतौ सूक्तिसंग्रहे सुजनपद्धतिस्तृतीया समासा ॥३॥


चतुर्थी पद्धतिः ।

अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैताः ।।
उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ १ ॥
गुणानार्तिपरात्रीत्वा घनिनो धन्विनो यथा ।
निम्नन्ति हृदयं दृप्ता विदुषां विद्विषामिव ॥ २ ॥