पृष्ठम्:सूक्तिसंग्रहः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विपाश्च दुरमायाश्च प्रवृद्धा यन्न भूभृति ।
तस्यैव शृङ्गभङ्गाय मदात्परिणमन्ति हि ॥ २१ ॥

इति कविराक्षसकृतौ सुक्तिसंग्रहे कुराजपद्धतिद्वितीया समासा ॥२॥

तृतीया पद्धतिः ।

गुणदोषौ बुध गृह्णनिन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥ १ ॥
गुणिनो वृत्तविमला महावंशप्रसूतयः । ।
मुक्तामयाः प्रकाशन्ते नरा हारा इवोज्वलाः ।। २ ।।
साधुसंतानभाजो ये सन्तः संश्रितनन्दनाः ।
न ते मुञ्चन्ति पञ्चत्वेऽप्यौदार्यं स्वईमा इव ।। ३ ।।
स्वयं क्षोभमुपेत्यापि परानामोदयन्ति ये ।
भद्रश्रियस्ते जायन्ते खगोत्रस्यं प्रसिद्धये ॥ ४ ॥
मुञ्चन्तश्चापलरुचिं ये स्थिताः पावने पथि ।
घना इवाईहृद्याः प्रयतन्ते दिगन्तरम् ॥ ५ ॥
प्रकृष्टजातरूपश्रीर्मानेन च महत्तरः ।
एक एव महार्भेषु भवेत्सर्वोत्तरो भुवि ।। ६ ।।
मणयः सुधियश्चापि निसर्गादग्रतेजसः । ।
अन्तस्त्रासेन निर्मुक्ता राज्ञां स्युर्हदयंगमाः ।। ७ ।।
मुक्तामृणालसुधियां निर्मलानां निसर्गतः ।
क्षुद्र यदि स्याद्यच्छिद्रं तद् गैरपिधीयते ॥ ८ ॥
विवृण्वन्ती पुरस्तैक्ष्ण्यं पृष्ठतः कुर्वती गुणान् ।
कर्णान्विध्यति लोकस्य सूची वा सूचकस्य वाक् ।। ९ ।।
महागोत्रेषु संजाता मृदवो येऽपि ते घनाः ।
खजीवनव्ययेनापि बहुधान्योपकारिणः ।। १० ।।
भुवनोत्तरकल्पाना भोगेष्वव्यभिचारिणाम् ।
केदाराणां प्रकृष्टानां न तृप्यन्ति कुटुम्बिनः ॥ ११ ॥