पृष्ठम्:सूक्तिसंग्रहः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्य राज्ञो नवसुधा सेव्या सुमनसां गणैः ।
ध्रुवं बहुलदोषोत्थः क्षयः स्यात्तस्य मण्डले ॥८॥
अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणाः ।,
राजा पर्वणि कस्मिंश्चिद्भवेदहिभयाकुलः ॥ ९॥ :
महता करतापेन सर्वं वसु सतां हुरन् ।...
संपूर्णोऽप्यनुते राजा कलया क्षयमन्चहम् ।। १० ।।
यो हीनस्य प्रभावेण राजा सन्परिभूयते ।
. स तु न क्षत्रगोष्ठीषु तेजखीत प्रकीर्यते ।। ११ ॥
दत्वा वारं जनाय खं दिक्षु गर्जन्ति ये मुहुः ।
तानुत्सेकवतः प्राप्य नन्दन्ति न वनोपकाः ॥ १२ ॥
कुमुदैश्च कुभूपैश्च चनसंकुचितैरपि ।
प्राप्यते सुविकासश्रीराभिमुख्य गते विधौ ॥ १३ ॥
भूभुजामम्बुजानां च पत्रकोशवतामपि । '
दोषान्चयाव्यसनिनां संकुचन्ति ध्रुवं श्रियः ॥ १४ ||
भिक्षाशनो विषादी च सुहृद्यश्च धनेशितुः ।
न स्तूयते किंपुरुषैरपदानकरः सदा ॥ १५ ॥
क्षिपन्तं मार्गणान्रोषात्कृत्रिमं लुब्धमीश्वरम् ।
प्रपद्य न फलस्यात्यै कल्पते कोऽप्यफाल्गुनः ॥ १६ ॥
एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः ।
मिथः संघर्षणाद्वंशा दह्यन्ते साधुशाखिभिः ।। १७ ।
दण्डे च कण्टकाक्रान्ते कोशे च प्रथितो नृपः ।।
नालं जेतुं कुवलयं मित्रेऽप्यसति पद्मवत् ।। १८ ॥
वृताः सर्वासुहृद्भिर्ये द्विजिह्वर्जिह्मगामिभिः ।।
दुर्भूभृतो न खेड्यास्ते जनैर्जीवनकाञ्चिभिः ॥ १९ ॥
जडेन राज्ञा लब्धेऽपि सकले निजमण्डले ।
विरोध्याक्रम्य गृह्णीयात्तं कदापि महत्तमः ॥ २० ॥