पृष्ठम्:सूक्तिसंग्रहः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नौश्च दुर्जन जिह्वा च प्रतिकूलं विसर्पिणी ।
प्रतारणाय लोकानां दारुणा केन निर्मिता ।। १६ ॥
लक्षयित्वैव लुब्धैशाः किंचिद्रूपं भयानकम् ।
मार्गणानां प्रबर्तन्ते क्षयायानपराधिनाम् ॥ १७ ॥
नीतोऽप्यभ्यन्तरत्वेन जनैः प्राणसमानताम् ।
खलो वायुरिवारूपो दुर्ग्रहः स्पर्शनं विना ॥ १८ ॥
मुदवोऽपि सदामोदहेतवोऽप्यमला अपि ।
नातिश्लाघ्याः समनसो जनैतिविवर्जिताः ॥ १९ ॥
कृपणेन कथंकारं कृपाणः सह गण्यते ।
परेषां दानसमये यः स्वकोश विमुञ्चन्ति ॥ २० ॥
जडाशयस्य हृदये कामः सोम इवोत्थितः ।
बहीरपि क्षपाः प्राप्य क्षयं याति नभोगतः ॥ २१ ॥
भ्रमेण महितं नीचैत्वादाय तु जीवनम् ।।
क्षेत्रे दत्ते घटीयन्त्रमक्षेत्रे बालिशो जनः ॥ २२ ॥

इति कविराक्षसकृतौ सूक्तिसंग्रहे कुजनपद्धतिश्चतुर्थ समाप्त ॥ ४॥


पञ्चमी पद्धतिः ।

बाल्ये कामप्रवृद्धस्तु वृद्धः स्यादधिको जडः ।
खान्ते च कृष्णरूपश्चैत्पूज्यो राजा द्विजन्मिनाम् ॥ १ ॥
शुचेर्यस्य द्विजेन्द्रस्य हृदयं हरिणाश्रितम् ।
विराजति पदे विष्णोरतिक्रम्याशुभानि सः ॥ २ ॥
क्षुद्रान्हिला सवयोऽप्यप्रसन्नाञ्जलाशयान् ।।
विप्रस्थितो हंस इव प्रामुयान्मानसं शुभम् ॥ ३ ॥
वसनप्यवदातानां द्विजानां सविधे सदा । ।
रामानुबन्धमधरो न कदाचिद्विमुञ्चति ॥ ४ ॥