पृष्ठम्:सूक्तिसंग्रहः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विजेन्द्रोऽपि कलाढ्योऽपि कामचारी भवेत्सदा ।
नित्यं निमज्जनप्यब्धौ नान्त:शुद्धो भवत्यलम् ॥ ५ ॥
वेदत्रयमयो यः स्यात्सोऽपि हीनः क्षणाद्भवेत् ।
खस्यैव रुच्या पीतायां वारुण्यां सत्पथाच्युतः ।। ६ ।।
देवाश्च भूमिदेवाश्च नित्यमप्यमृताशनाः ।।
हीयन्ते खाधिकारात्ते ये सेवन्ते नवासवम् ॥ ७ ॥
दृष्ट्वाग्रे भूभृतः कन्यां शमस्थोऽपि विकारवान् ।
अतनु काममातन्वनष्टात्मेत्युच्यते बुधैः ॥ ८ ॥
द्विजः सुमनसो हित्वा भृङ्गवद्दानलिप्सया ।
आश्रयन्नृपमातङ्गान्सीदेच्छ्रतिनिषेधतः ॥ ९ ॥
अधिगभ्याशु गोलक्षमेकः शाम्यति मार्गणः ।
अनुरोधस्थिरतया न च शक्यप्रतारणा ॥ १० ॥
साध्वी सरिच्च पथौ स्याद्विरसेऽप्यपराङ्मुखी ।
पितृपयभिगुप्तापि या लङ्का धवगामिनी ।
सर्वदैव क्रियानह सा स्त्री दिगिय दक्षिणा ॥ ११ ॥
कविविद्यादुराधर्षो यो राक्षस इवापरः ।
दक्षिणस्थो लब्धवणे विख्यातः कविराक्षसः ॥ १२ ॥
प्रसादार्थं सुमनसां संतोषार्थं सभासदाम् ।
पाण्डित्यं ख्यापर्यंस्तेन कृतोऽयं सूक्तिसंग्रहः ॥ १३ ॥

इति कविराक्षसकृतौ सूक्तिसंग्रहे प्रकीर्णपद्धतिः पञ्चमी समासा ॥५॥

समाप्तोऽयं ग्रन्थः ॥