पृष्ठम्:सूक्तिसंग्रहः.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वशीकरोति पुरुषः समस्तानपि दानवान् ।
स्वमहिम्ना तथा हन्ति समस्तानपि दानवान् ॥ ९ ॥
नित्यमुत्कटदानानां भद्राणां स्तम्भमुज्झताम् ।
नृपाणां च द्विपानां च पुरः स्तोत्रं नहि प्रियम् ॥ १० ॥
इनः स एव सेव्यो यः स्वालोकेन सुधामुचा ।
द्विजेन्द्रमण्डलं क्षीणं समग्रयति संपदा ॥ ११ ॥
विलक्षणतया राजा बाल एव भृशोज्ज्वलः ।
लब्ध्वा वृद्धिं प्रतिकलं भात्यखण्डितमण्डलः ॥ १२ ॥
मन्त्रप्रभावसंपन्ना ये नरेन्द्राः समाहिताः ।
तुदन्त्यहिभयं नित्यं विना दण्डोद्यमेन ते ॥ १३ ॥
यः क्षये वर्तमानः सन्पाति पुण्यजनान्धनी ।
लोके मनुष्यधर्माणं किंनरं कथयन्ति तम् ॥ १४ ॥
परमस्येव पुंसोऽस्य नित्यं श्रीरनपायिनी ।
सारं सदाशयेनेह साधुचक्रं बिभर्ति यः ॥ १५ ॥
भूपालः करवालश्च योगे क्षेमे च स प्रभुः ।
यः प्रसन्नो मुक्तकोशः प्रत्यर्थिजनदानवान् ॥ १६ ॥
निशातमसिमूढं च करेणोल्लासयन्रिपोः ।
कबन्धोत्पातको राजा राजते जलधेरिव ॥ १७ ॥
अमन्दतरवार्युग्रधाराहतमहीभृतः ।
चित्रचापधरा वीरा विद्योतन्ते घना इव ॥ १८ ॥
भुङ्क्ते यस्य सदा भूरि जीवनं वाडवः शुचिः ।
स नदीनः प्रभुर्नित्यं दुर्लङ्घ्यामश्नुते दशाम् ॥ १९ ॥
महान्स एव पुरुषो यस्य सत्यानुरोधिनः ।
आक्षिप्तपारिजातेन बाहुना रक्ष्यते जगत् ॥ २० ॥
अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः ।
दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥ २१ ॥