पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/265

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२२०
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा. भा.--योद्दिष्टा रविदोऽर्याद्युज्याक्रान्तिज्यानां युतिः सा पृथक्स्था चतुभिर्गुण्या पञ्च दशभिर्भाज्या । फलमाद्यसंज्ञं स्यात्। अथ युतिकृतेः पृथक्स्थाया द्विगुणायाः ससामरै ३३७ भागे गृहीते यल्लभ्यते तेनोनिताः कार्याः । के । नागाद्र्यङ्गदिगङ्ककाः । अत एभ्यो यत् पदं ते,ाद्य ऊनीकृतः सन् क्रान्तिज्या भवति । सा चक्रकलाव्यासार्धे ! अस्या रविः साध्यः ॥


 एतौ पक्षी त्रिव १ त्रि. जि २ जिव २ अनेनापवर्तितौ जातौ या. यु. जिव 2 या. यु. त्रि. जि २ ', ' त्रिव १ त्रि. जि २ जिव २ युव. जिव १ त्रिव. जिव १ त्रिव १ त्रि. जि २ जिव २ त्रिव १ त्रि. जि २ जिव २  अथ यावतावद्गुणकार्धस्यास्य' ' ai . जिवव १ युव. त्रि. जिघ २ युव. त्रिव. जिव १ त्रिव १ त्रि. जि २ जिव २) व १ पक्षयोयोंजिते जाती w या. यु जिव2 या.यु. त्रि. जि२ युव.जिवव १ युव.त्रि.जिघ २ युव. त्रिव. जिव १ त्रिव १ त्रि. जि २ जिव २ |त्रिव १ 4ि. जि२ जिव २| व १ युव.जिवव१युव.त्रि.जिघ२ युव.त्रिव.जिव१ युव. जिव1 त्रिव जिव १ |त्रिव१ त्रि. जि२ जिव २| व १ त्रिव१त्रि जि२जिव २ त्रिव१त्रि.जि२जिव२ याव १ द्वितीयपक्षस्य प्रथमद्वितीयखण्डयोयोंगे कृते सिद्ध: स पक्ष: युव. जिवव १ त्रिव. जिव १ त्रिव १त्रि.जि२ जिव२| व१ त्रिव १ त्रि. जि२ जिव २ अत्र त्रिज्याजिनज्ययो: क्रमेणाष्टगुणाब्धिपावकैरश्वाङ्कविश्वैरुत्थापने कृते सिद्धी पक्षी

अत्र प्रथमपक्षे यावत्तावद्गुणकस्य यु है६६६8?? : अस्यांशहरयोः १३' ०८९९० एतत्संख्याया अष्टमांशेनापवर्तितयोः सिद्धो गुणकः । यु 6. एतदर्धस्याद्यसंज्ञा कृता । एवं द्वितीयपक्षे प्रथमखण्डस्यांशहरयो: ३८०८७७७६८८८८१ एतत्संख्याया अर्धेनापवर्तितयो: सिद्धमाद्यखण्डम् । युव ७६७ तथा द्वितीयखण्डस्यांशे छेदेन विहते सिद्ध तत् खण्डम् ९१०७२९ तथा च जाती पक्षी । याव १ या. आा ३ आव १ s ..Q. युव ओ ३७ रू ९१०७२९ पक्षयोर्मूले गृहीते ག། ། ' आद्येनोनोऽव्यक्तराशिः प्रथमः पक्षः । अथ युतिवर्गातो