पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/266

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२२१
त्रिप्रश्नाधिकारः

 अत्रोपपत्तिः-क्रान्तिज्याप्रमाणं यावत्तावत् १ । इयं त्रिज्यागुणा जिनांशज्यया भक्ता रविदोज्य स्यात् । यां ॐ३ś। इयं क्रान्तिज्यायुक्ता । उद्दिष्टयुतेः शोध्या ॥ शेषं छंद: रू १३९७ पूर्वद्युज्यावर्गेण साम्यम् । तत्र पक्षौ समच्छेदीकृत्य छेदगमे शोधने च कृते मूलग्रहणार्थ यावत्तावद्वर्गाडून पक्षयोश्छिद्यमानयोभाज्यभाजकयोर्यथायोगमपवर्तने च क्रियमाण एवं विधा क्रियोपपद्यते । अत्र क्रान्तिज्या *६६ । द्युज्या ॐॐ° `° ॥ दोज्य ' } ३२ ॥ रविः $ ।।१०१।।

 वा० वा०-द्युज्यकापमगुणार्कदोज्र्यकासंयुतिमिति।
द्युज्यापक्रमभानुदोर्गुणयुतिरिति ।  
अत्रोपपत्तिः-क्रान्तिज्याप्रमाणं यावत्तावत् ॥ या १ इयं त्रिज्या गुणा जिन ज्याभत्तार्कदोज्य स्यादनुपातेनेति न्यासः । या ई ई ई इयमर्कदोज्य यावतावन्मितया क्रान्तिज्यया समच्छेदविधानेन युता जातो दोज्यक्रिान्तिज्यायोगः । या हैं६३९ अयं युतेः शोध्यः समच्छेदेनेति जाता द्युज्या खण्डद्वयात्मिका । या ४८३५ युतिः

१३९७ । अस्या वर्गः खण्डत्रयात्मकः स हारवर्गः ॥ या २३३७७२२५ तत्त्वद्वयगाद्रिदेवकरगुणितो यावद्वर्ग: । यावत्तावतू द्वयगुणिता युतिः ६७५४४६५ क्षयगता पञ्चाङ्कवेदोदधिबाणागाङ्गमिति गुणिता च । युतिवर्गोऽपि १९५१६०९ नन्दखाङ्गविधुबाणनन्दविधुगुणितो रूपसंज्ञः । खण्डत्रयाधो हरस्तु नन्दशून्यांगाब्जसायकाङ्काब्जतुल्य १९५१६०९ एव । अयं जातः प्रथमः पक्षः । यावत्तावन्मितक्रान्तिज्यावगाँनस्त्रिज्यावर्गोऽयं-११८१९८४४ वेदाब्धिकुञ्जरनन्दविधुनागरुद्रमितो जातो द्युज्यावर्गः याव


यमगुणात् ससामरासोनितानां नन्दद्वयद्रिदिगङ्कानां मूलं द्वितीयः पक्षः । अत्राव्यक्तमूलर्णगरूपतो व्यक्तमूलमल्पमस्त्यतोऽव्यक्तमानं द्विविधं संभवति । तत्र व्यक्तपक्षमूलस्य धनत्वकल्पने क्रान्तिज्या परापमज्यातोऽधिका भवतीत्यतस्तत्कल्पन न युक्तमतस्तत्पक्षमूलमृणं प्रकल्प्य समशोधने कृते मूलोन आद्यराशिः क्रान्तिज्यामानं स्यादित्युपपन्नं द्युज्यापक्रमेत्यादि ।  अत्र नन्दद्वयद्रिदिगङ्कस्थाने नागाद्रयङ्गदिगङ्का एवाचार्यैः किमिति कृतास्तत्रोच्यते । यदा क्रान्तिज्या पूर्णं भवति तदा युतिस्त्रिज्यातुल्या स्यात् । आभ्यां विलोमविधिना गणिते क्रियमाणे व्योमाद्रचङ्गदिगङ्का उत्पद्यन्ते ते स्वल्पान्तरत्वान्नागाद्रयङ्गदिगङ्का उक्ता इति भातीत्यलम् ।  अत्र कस्यचिछ्लोकौ— वेदाङ्गाज्ञानभोऽद्विवेदमनभोऽद्युज्ञाष्टषट्खेचराक्ष्यष्टाद्रयश्विकृताट्सायकमितेर्वगों युतेस्ताडितः । चन्द्रIटाटगजाष्ट्षट्स्वरनगाद्रयष्टाभ्रनागाग्निभिः पात्यः शेषपदेन पश्चखचराष्ब्ध्यब्धीष्वगाड्राहता॥

  • युतिर्वजिता सर्परामाब्धिरामत्रिभज्यानुरुद्धा हृतापक्रमज्या । युगाग्न्यटनागद्विरामेषुदस्र: क्रियागौरवं नात्र दोषश्च सौक्ष्म्यात्।