पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/264

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
त्रिप्रशन्नधकारः

 याव. विव. त्रिव १ रू ० याव. चव १४४ त्रिव चव १४४ ! अॅनोस्त्रिज्यावर्गेणापर्वातितयोः समीकरणे क्रियमाण एवं जातम् । अधस्तनपक्षे यावर्गेण चरज्यवर्गद्वादशवर्गीयोर्धातसमेन त्रिज्यावर्गच्छिन्नेनणंगतेन शोध्यत्वाद्धनगतेनोपरितनराशिर्यावगों विषुवतीवर्गतुल्यो युतः कृतस्तस्य भूलेनाधस्तनरूपराशेमूलं चरज्याद्वादशघाततुल्यं भक्त फलं क्रान्तिज्येत्युपपन्नम् ।

 अथवा तद्देशीयैश्चरखण्डकैश्चरज्यासाधनव्यस्तविधिना स्थूलो रविः स्यात् । अत्र चरं घटोत्रयम् ३ । अस्य ज्या १०६२ । अर्कगुणिता जाता १2७४४ । इयं त्रिज्याभक्ता ३ १३ लब्धम् ४२ अस्य वर्गः ४३ 1 अक्षभावर्गेणानेन ८१ युतः ४३ । अस्य मूलम् ।। ४३ ॥ अनेन हृता चरज्या सूर्या १२ हता लब्धं क्रान्तिज्या १३०९ ॥ ३९ ॥ ९८-९९ ॥ अथान्य प्रश्नमाह--

  • द्युज्यकापमगुणार्कदोज्र्यकासंयुर्ति खखखबाण ५००० संमिताम्।

वीक्ष्य भास्करमवेहि मध्यमं मध्यमाहरणमस्ति चेच्छ्रुतम् ।।१०० ।।
 वा० भा०--स्पष्टार्थम् ॥ १०० ॥

 इदानीमस्योत्तरमाह--

  • युज्यापक्रमभानुदोगुणयुतिस्तिथ्यु १५द्धृताब्ध्या ४ हता

स्यादाद्यो युतिवर्गतो यम २ गुणात् सप्तामरा ३३७ तोनिताः ।
नागाद्रयङ्गदिगङ्ककाः ९१०६७८ पदमतस्तेनाद्य ऊनो भवेद्
व्यासार्धेऽष्टगुणाब्धिपावकः ३४३८ मिते क्रान्तिज्यकातो' रविः ।।१०१।।


१. अत्र बापूदेवोक्तोपपत्तिः – क्रान्तिज्याप्रमाणं या १ इयं त्रिज्यागुणा जिनज्याभक्ता जातार्कदोज्र्या ' ' * क्रान्तिज्यार्कदोज्र्ययोयोंगे युतेः शोधिते शिष्टा द्युज्या जि १ या. जि १ या E. यु. जि १ ।। क्रान्तिज्याद्युज्ययोर्वर्गयोस्त्रिज्यावर्गसम इति सिद्धौ पक्षी याव.जिव २ याव त्रिव १ युव जिव १ याव.त्रि.जि २ या यु जिव २ या युत्रि.जि * त्रिव. जिव १ समशोधनेन जाती याव. त्रिव १ याव. त्रि. जि २ याव. जिव २ या. यु. जिव ३ या. यु. त्रि जि ३ युव जिव १ त्रिव. जिव १