पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० वा०-अधुना पूर्वपद्योत गतिफल दूषयति-धीवृद्धिदे चलफलमिति । अत्रापि तद्वाक्यम्--

 'तद्वजितास्वचलतुङ्गगतिः स्वभोग्य खण्डाहता शरयमाश्विहृता हता च । स्वेन स्फुटेन गुणकेन खनागभत्ता त्रिज्याहता श्रुतिहृताशुफल गते: स्यादिति" ।  अत्र भोग्यखण्डशब्देन ग्रहकेन्द्रदोज्याकरणे। यद्भोग्यखण्ड तद्यदि गृह्यते तदेर्द दूषणं केन्द्रे त्रिभे च नवभे गतिफलाभावः प्रसज्येत भोग्यखण्डाभावात्॥ एवं भोग्यखण्डाभावे गतिफलाभावो न भवतीत्युतया भोग्यखण्डसत्वेऽपि गतिफलाभावो दृश्यत इति तादृशं व्यभिचारस्थलमाह—

 'भावात्तथागतिफलस्य धनर्णासन्धाविति' । यत्सत्वे यत्सत्त्वं यदभावे यदभावस्तस्मादेव तत्साधयितुं युज्यते । भोग्यखण्डन्तु न तादृशमिति तस्मात्तत्साधनमनुचितमिति भावः ।

 अथोच्यते शीघ्रफलचापे क्रियमाणे यद्भोग्यखण्डं तद्यदि विवक्षितमिति तदप्ययुत्तम् । बुधस्यावक्रस्थानेऽपि वक्रा गतिरायातीति महद्दूषणम् । तदेवाह भाष्यकारः-- ऋणप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेनेत्यादिना ॥ ४० ॥

इदानीं वक्रतासंभवमाह

द्राकेन्द्रभागैख्रिश्नृष्पैः १६३
शरेन्द्रे- १४५ स्तत्त्वेन्दुभिः १२५ पञ्चनृपै १६५ स्त्रिरुद्रैः ११३ ।।
स्याद्वक्रता भूमिसुतादिकाना-2
मवक्रता तद्रहितैश्च भांशैः ३६० ॥४१॥।।


शीघ्रकर्ण: २९८९ ॥ २५ शीघ्रफलज्या १२३८ ॥ ५३ शीघ्रफलचापभोग्यखण्डमू २१० । अत्र केन्द्रभुजभोग्यखण्डस्थाने शीघ्रफलचापभोग्यखण्डस्य २१० अस्य ग्रहणे जातं गते: शीघ्रफलम् ७३ ॥ १४ कर्कादिकेन्द्रत्वादिदं मध्यगतेः शोध्यम् । तन्न शुद्धयतीति विपरीतशोधनेन शेषभू १४ ॥ ६ जाता वक्रगतिः । १. शि० वृ० ग्र० ग० स्प० ३९ श्लो० । २. अत्र ब्रह्मगुप्तः--

अग्न्यष्टिभिरिषुमनुभिः शरसूर्येरिषुरसेन्दुभिस्त्रिभवैः
शीघ्रान्त्यकेन्द्रभागैमौमादीना भवति वक्रम् ।

 (ब्रा० स्फु० २ अ० ४८ श्लो०।।। तथा सूरल:--

गुणनृपतिभिर्बाणाब्ध्येकैः शिलीमुखभास्करैः शररसकुभिविश्वक्ष्माभिर्लवैश्चलकेन्द्रजैः ।भवति नियतं वक्रारम्भ: कुजादिनभःसदां पुनरपि भवेद्वक्रत्यागश्च्युतैस्तु भमण्डलात् ।।।

 ( शि० धी० ग्र० ग० स्प० ४७ श्लो० ) अत्र बापूदेवोक्तो वक्रारम्भकालिकशीघ्रकेन्द्रांशावगमकः प्रकारः--

त्रिज्याकृतिः खचरमघ्यमभ्रुत्तिनिघ्नी शीघ्रोच्चभुक्तिगुणितोऽन्त्यफलस्य वर्ग:
योगस्तयोः परफलज्यकया विभक्तः शीघ्रोच्चभुक्तिखगवेगसमासहृच्च ।।।