पृष्ठम्:सिद्धान्तदर्पणः.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोले सिद्धान्तप्रमुख प्रकाशनवर्षअष्टाधिकारइयो युतं दर्पणकच गोखगतिख्यात्युत्तरारं गतम् ॥ १५१ ॥ इति श्रीसिद्धान्तप्रथमपदयुग्दर्पण रति प्रसिदः संशय वचनमयनैयाधिगमनात् । प्रकाशैईिःसू२४रिषुभि५ रधिकारैरपचितः समाप्तोऽयं अन्यः स्फुरतु चिरमन्तः क्षितितलम् ॥ १५२॥ पुयादिप्रलयान्तकालाखमात् प्रेतशितः शासगा- श्रीलद्रव्य चयाधिकासित रुचः काले सुस्वादागतः । नीलस्वावलमायकस्य शिरसोलारभावात् स्वतः सम्योलः किस कालकाल इति यः छष्याय तस्मै नमः ॥१५॥३॥ भामादेशश्रुतिस्मृत्युदितथाविधाचारधार प्रनाभिः वाले कालेऽनुतिष्ठन् गगनगगणितं सार्थयत्यामाभिः । विद्धं यः पाति मादृकपतिततिसमुरियोगबाः सोऽयं देवः शितिच्याभूति जयतितमामिन्द्रनीलोखत्रीः ॥१५॥ इस्युकलोज्ज्वलनृपालक्कुलप्रसूत- बीचन्द्रशेखरजतौ गणितेऽक्षिसि । सिधान्तदर्पण उपादितबालबोध सानुक्रमो व्यरधि सिष२४मितः प्रकाशः ॥ १५५ में | इति बावाविवारः पशमः । अति औचखरशिंछनौ गुडसिखानादचे काखाधिकारी कौतुकपणा- पसंचारवती नाम चतुर्विंशतितमः प्रजा: समाप्तः । समाप्तखार्य सिद्धाशदर्पणः । भौजअन्नवार्पितोऽतु । श्रीः । Digitized by Google