पृष्ठम्:सिद्धान्तदर्पणः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे उपसंहारवर्धनम् । २ तत्कशाप्तटणादजनि शुभअनिर्गाभावगाही भीमाकुमारकोतिपरविजयः श्रीलनीलाद्रिसिंहः । तः शुभ्रभानुद्युमणिपरिभवोद्दामकीर्शि प्रतापः प्राप प्राक् श्रीनृसिंहः पदमजितपदध्यानलोनत्रितापः ॥ १४ ॥ चत्वाधिश्रीवघेलान्चयपयउदधिप्रोयदापूर्णचन्द्रा आयोतिःसन्धानसिन्धुस्तत उदयमगच्छदुधः श्यामबन्धुः । खातोद्यद्दीनबन्धुप्रपदमखमःसंतांइस्तमित्रः श्रोमान् सिंहासनामोवालनिलयभराजगोपालमित्रः ॥ १४७ ॥ तः श्रीमधुसूदनाभिधमहापावाहुरोर्दीक्षिती विद्यामुद्यतखरायपदादानदमिथाहतः । - सोऽहं ब्रह्मगिरीशमाधवपदावोसः स्वधर्माधमः सिद्धान्तअथर्भ चकार यदिदं स्याकृष्णपादार्पितम् । १५८ ॥ यातात्रिनवाब्धि४८३६वसरकलौ अाभवामी वैदोषबुध३४ वर्षकए च मया अन्योऽयमाविष्कृतः । ससः सम्वतमा सन्तु गणिते सन्तोषवन्ती गुतं । एजन्तः परित्य दोषगणनां नास्ते* न यसवित् ॥ १४ ॥ सिद्धान्तानुदिता अपीइ गदिता ये ये विशेष मया ते हैया नवकल्पना इति मतिर्माभूप्रभूणां क्वचित् । दृक्सिई किल लल्लभास्करशतानहाय्यभट्टादिभिः स्वग्रन्थेषु यदीदृशा बहुमता ईष्टम्बिशेषा नवाः ॥ १५ ॥ सिद्दान्ताध्ययन विनापि गगनाभोगी नभौगोभिः साईं वासनया यदीथदयेऽनृत्याविष्कृते । | ॐ मा पुषः । Digitised by Google