पृष्ठम्:सिद्धान्तदर्पणः.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रगोले अपेसियलयुगान्तरमार्गमान- मातमधवलिकाविवर विनिम्नम् । भूवेष्टनेन महता५०३६ इतनाचचक्र- लिमायेन२१६०० फलमाअतं सुधखम् ॥ १४० ॥ प्राक्प्रत्यगन्तरतबितिस५०२१मभ- साङ्गानि ३६००डिपदमध्यञ्जयाहतं तत् । समन्यया त्रिगुप३४३८त् स्वत हिवर्ग- योगात् पदं हि पदयो ऋतुमध्यमार्गः ॥ १४१ ॥ ज्योतिस्तत्वविदो वदन्ति परमझायोचिराइसा यत्किचित्तगुतो ते परमविक्षेपस्य खेटावलेः । याम्योदध्रुवपक्षिमभमपथस्याबारभूत्यागम- आमासेन विना व्यखि न मया तसखलानिर्णयः ॥ १४१ ॥ मूवम्बरसूत्रगो दिनमणिः स्वायहिनादें तदा सओईखितरन्ध्रगन्नितिपतसमानुनिष्ठाजसात् । छछकिरणस्य रन्धसमतां दृष्ट्वा तदा त्वार्कआ क्रान्तिः साधतयोदितैवमखिसे देशेषु वैयं बुधैः ॥ १४३ ॥ हृद्या दृष्टिविरुद्धमन्यगणितं पाषाय धर्मस्य वा भान्ति तथ्यतया भुवः अवदतां वाग्भङ्गिभङ्गाय वा । विसंसदि मालापपरीहासप्रकाथाय वा येनाई आदि तिष्ठता मुखरितः स्वैचिदमै नमः ॥ १४४ ॥ पासीत्याशीकाशीश्चरमिडिरसनअराजाधिराज- खारात्यर्थिपश्रीधवदानषत्यत्रमापोयगापः ।। प्राप्तश्रीमहराजभ्रमरवरपदः सप्तमामार्बभौमा भीमान् वैरागिनीमा स्फुटतममधिमाखणलः स्वयमः ॥१४५॥ Digitized by Google