पृष्ठम्:सिद्धान्तदर्पणः.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे उपसंहारवर्धनम् । अथार्कसुसंग्रहाभूत्यै ससैनिकृष्टेषु पुरेषु भूयः । लिखामि ताः सप्तगुऔषधीशा१३७ बौधे(८५) स्वबारेषशीतभासः १२५० ॥ १३४ ॥ मलूषिकायां(e) खतेव्हवी १४०ऽर्थ- विखेदवो११ ३५ऽथाणुगुले(e७) अतेन्द्राः१४४ । सप्ताधिसू१३४७ नवदुर्गक(०८)ऽर्थ- शक्रा१४५ नगावैधरूपसंख्या१२०७॥ १३५ ॥ स्वादिसत्यसनक(ee.)ऽङ्गाका १६६ नृपाक्षिचन्द्रा१२१६ अथ तालचेरे(१००)। पद्दजिष्णवो१४६ऽष्टेवरुणाय १३५८ पारि- दीपे(१०१)ऽद्रितक्रा१४७ विधुनागरुद्राः११८१ ॥ १३५ ॥ पुरै रणाचे(१०२)ऽद्रितेन्दयो१४७ऽर्थः । शून्याक्षिचन्द्रा१२०५ वृहदम्बिकायाम्(१०३) । शैलाब्धिचन्द्राः१४७ कृतनेत्रसू१३३४ । देखादिनाले(१०४) वाशरेन्दवः१५० स्युः ॥ १३७ ॥ वसुत्रिसूयाः१३३८ शरतमुवस्तु १५५ कोणार्क(१०५) एवानिवैखरा११.३ । सुनिश्चिता याजपुरे(१०६)ऽष्टबार- चन्द्रा१५८ महीबाणभुजाधरित्राः१३५१ ॥ १३८ ॥ मयूरभचे(१०७)गरेहबो१५८ऽर्क- रामेन्दवो१३१३ नीलगिरौ(१०८) भूपाः१६० ।। अगाष्ट—१३८७ इति समुखार्थ- माधिकखान्यतं १०८ मयोलम् ॥ १३ ॥ Digitized by Google