पृष्ठम्:सिद्धान्तदर्पणः.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कैलासगैलस्य(६४) दिगिन्दवो११०६ शैलाष्टचन्द्रा१८७५ सदुत्तरस्थे । देणे पुरस्सिन्दतनाति(६५)राम- गोऽञ्जा:१८३ स्वबाभुवो१८५०ऽथ चीन(८) ॥१३॥ विनन्दरामाः३०३ वारसाष्टचन्द्रा१८६०५ स्तद्राधान्यां८७) गुणनन्दवेदाः४८३ । शून्याभसिधा२४०० अथ इष्यमध्ये(८८) पछाब्धयः४८३ पूर्णमवारामाः३८.० ॥ १३८ । इत्याशियानाममहीमांशस्थानानि पछादियुरोपनाचः । भागस्य मध्ये(८e) परदिग्विघव्यः सप्तमबाणाः५०७ छतिरि३१८:लिप्ताः ॥ १२ ॥ तत्पचिमे दीपमुदम्बदन्तरौंलनामास्ति तदन्तरये । पुरोसमै लडमनाप(८०)गाध- शैला:७०७ खनन्दागुणाः३०८० प्रदिष्टाः ॥ १० ॥ तयाम्यगे छल इफ्रिकाल्ये(६१) सप्ताभबाणाव५०७ निरक्षमतः । अयः कुभागा उदिता हि जवाहीपस्थ याम्यगिराया प्रसिधाः ॥१३१॥ अमेरिकाधो दिविधोत्तरास्थ सौम्यांश(२) उपरदिग्विघयः॥ तमध्ये एवाद्रिस्वासप्तचन्द्राः१७०७ सखाभरामा३००० अथ दक्षिणस्याः ॥ १३३ ॥ मध्ये(३)द्रिनागाधिभुवो११८७६चलिप्ताः सौम्याः स्वदलेन्द१३३० भारी । अस्लेखियाक्स(४)त्रिभुजासँख्याः३३३ आयाः अवार्थतियच्च१५०० सौम्याः ॥ १३३ ॥ Digitbed by Google