पृष्ठम्:सिद्धान्तदर्पणः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे उपसंहारवर्धनम् । ३८१ । लोकाः स्वकृती इइ वेदनाग- पक्षाधिसार२८४ अथे भूपपक्षाः२१६ ।। अन्यान्तरोत्या; खखबाणपक्षाः२५००* सम्भूय भयाय भवन्तु दक्षाः ॥ १५ ॥ भीमस्यापि पराजयो थुधि भवेष्ठिभमः स्वामुनेः कादाचिकतयाप्यतोऽल्पविदुषामस्माइश का था । तस्माद्ययदशमी गणितं यद्वा सहाथै पर्दै सत्सवं परिशोधयन्तु अप्तिमः कृत्वानुकम्पां मयि ॥ १५ ॥ ब्रह्माण्डाखभालस्थिरतरधरणीमण्डलान्तिौड़- प्रोइलरखताबलबलदलनाकुलकण्ठीरवीः । सोऽयं नीलाद्रिसिंहान्वयवदनदरीनिर्गतः प्राप्तदुर्गः स्फीतवख्यातिरस्तु प्रथमविगणितस्कन्धसारः प्रबन्धः ॥ १५६ ॥ बैलोद्यदसितगोचे सूत्राभादिस्तवावलीपाये। गात्रं मम सुपवित्र निपततु पुरुषोत्तमक्षेत्रे ॥ १५ ॥ मुकुन्ददेवस्य चतुर्दशा काले दृषाधेन्दु१८१४समै च गाके । वारे अनर्मार्गपुरोनवम्या- मिदं मया पुस्तकमाशु पूर्णम् ॥ १६ ॥

  • मनुष्टुअन्यमाथिकसंख्या सखचतुष्टयम्४००० ।

सम्पूर्णः । Digitized by Google