पृष्ठम्:सिद्धान्तदर्पणः.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगले अष्टादशे सृष्टिरथ सपायर्कादिकानां गिरितङ्गतीक्तिः । संस्थानमानानि भुवः महान्धः सयुक्तिक क्षेत्रफलबजोलिः ॥ ८५ th एकोनविंशे ग्रहभाभका युक्ति; प्रमाणं श्रुतिमण्डलानाम् । वषेशमाशदिनेशहोराधिपक्रमो दृष्टिकरप्रसाराः ॥ ८६ ॥ विंशे दिधा गोलकयन्त्रकृमिर्गोलार्धचक्रप्रभृतिप्रभेदैः । कालस्य राश्यादिमितेश सिविः स्वयंवहत्वोपयिकप्रकारः ॥ ७ ॥ गोलेऽनुभूतिगेदितैर्विरी देवादिमानस्य तनोः स्कुटादेः । विकल्पचक्रावृतोऽधिसिधाः खवासनाभिर्घनमूलक ॥ ८८ ॥ इति गोवाधिकारः । षभिः प्रकाशैरिति संग्टहीतो गोलाधिकारणिभिरुच्यतेऽय । कालः सहार्थाः किल वब्सद्या द्वाविंशकै मानभिदाचाराः ॥८॥ प्रीला अयोविंशतमै स्वालिः कालानः कालनगेन्द्रभक्षुः । सवेश्मनः सावरणस्थ पारावारादिसाम्येन च दोषहवै ॥ ६० ।। अन्ये चतुग्विंय इइ स्कुटोऽभूदनुक्रमः कौतुकपक्षिकादिः । कालाधिकारोऽयमगात् पराई गोलादिशब्दं गणितं यदाहुः ॥८.१॥ इति शाखाधिकारः । इत्युत्तराईमः ।। केचित्पठिष्यम्युपर्भधतिं सदुद्देशतो भूपिदार्थजातम् ।। भयोदित राजकुमारकादेवेदाङ्गपाठोथ फलाय सौख्यात् ॥ ३ ॥ दिग्दर्शकालावगतिः प्रकाशात् स्यात्सप्तमादेव तथापि धीराः । ने लोकसिवस्थलबोधहीना ग्रहादि संदर्शयितुं यदीशाः ॥ ३ ॥ प्रधाननगरेष्वतो धरलिमध्यरेखा पुरः । पराशरविनाडिकाः पलकलाध वच्मि क्रमात् ।। यतो विविधदेशजां वदितुमैकदेशस्थित; अभुर्भवति पञ्जिका चरिमायः साधकः ॥ ४ ॥ । पदार्थातम् । Digitized by Google