पृष्ठम्:सिद्धान्तदर्पणः.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकार उपसंहारवर्णनम् । ३७१ भूमध्यरेखागुभवप्रसिदा अच्चशिलिप्ताः किल जुनदुर्ग(१) । तदुसरे मोरपुरे(२)ऽथ भल्लापुरे(३) ततो रामगडे(४) ततश्च॥६५॥ सौम्ये जलाबादपुरे(५) क्रमैया कृतसूर्योः१२८४ कुनगाग्निचन्द्राः१३७१ ।। भागेचपेन्द्रा१४२८धिकृताङ्गचन्द्राः१६४३ शिलोच्याङ्गम्बिरबाहवद्य२०६३ ॥ ६ ॥ केन्द्रमैतत्समसुचनिष्ठभूमौ न देशान्तरसंस्कृतिः स्यात् । प्राग्भूविभाग खलु गुर्जराष्ट्र (६) देशान्तर बा५मिता विनायः॥८.७॥ तत्रावलिप्ताः शरदृत्रिचन्द्रा११३५ उगापुरे(७)ऽखा: गरबाणसूर्योः १३५५ । श्रीनदातोयधिसमे(८)ऽक्षि- यक्षाः२२ खुशून्यज्वलनौषधीशाः१३०० ॥ ८ ॥ बोम्बायिय(८) त्रिभुजा२३ नगाम्नी- शा११३७योदयास्यानपुर(१०) बारामाः३० । खाद्राब्धिचन्द्रा१४७० अथ षट्करामा३६ लाहोरक(११) पूर्वखनन्दचन्द्राः१८०० ॥ ८ ॥ काश्मीरजश्रीनगर(१३) त्रिवेदा४३ रामाशगव्योमविलोचनानि२०५३ । जम्बा(१३) त्रिवेदा४३ शिराचन्द्रा१९५२ वखधयः४८ खाचिकृपा१६२० जयादौ ॥ १०० ॥ पुयु(१४)जयिन्या(१५) खुराः५० खनन्द- विले १३८.०ऽथ विब्याचलमध्यदेश(१६) । इर्थाः५२ खबाणाग्निभुवः१३५० कुरूणां ३(१७) रसाः५६ खगवाद्रिचन्द्राः १७८० ॥१०१॥ Digiided by Google