पृष्ठम्:सिद्धान्तदर्पणः.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकार उपसंहारवर्धनम् । दिग्भूमिशुचिर्भुजकोटिकलम्बाचकायाः सममणलायाः । दिग्धेशकालस्फुटसूयबोधो गा सप्तमे कीणभवः करण्याः ॥ ७४ ॥ अथाष्टमे सूयविधुक्षमाभामानश्रुतीषु स्थितिमईकालैः । चन्द्रग्रहोर्विल ने सयुक्ती चाई दिने ग्रासजवसंमेदाः ॥ ७ ॥ युक्तिनतर्धिचिभम्नशोधिोदितं लम्बनविन्दुभावीः । नशिस्तभोमानभिधा नरोथा अहः स्वशोर्नवमै किलेति ॥ ७९ ॥ वालोमतेमनभिदाथ उत्तवयं भरया सवयत् समक्षः । लेखखले छेदकनामधेयो अस्य सिदो दशमप्रकाशे ॥ ७७ एकादशै खेचरतुस्यतादौ दृशुक्मस्फुटदिकालमैः । शुषद्युतिविम्वमितेर्भिदोश्रा युद्धप्रभेदा नलकादिसिद्धिः ॥ ७८ ॥ नां युतिदशके खगेन्द्रर्धवाः शरातियो भसंख्याः । तडिम्बमानानि च योगताराः सप्तर्धगल्यप्रमुखाः प्रदिष्टाः ॥ ७ ॥ अयोदशै प्राक्परदिगार्हसमुहमीस्तङ्गमनै निरुते । क्षेत्रांशकालांशकचक्रभागैर्भाखबिशेशास्फुजितां प्रकायाः ॥ १० ॥ चतुईथे सूअरवीन्दुमध्यकालांशतश्चन्द्रसमुद्रमास्ती। चन्द्रक्ष्यः परिलेख इन्होः शृङ्गोन्नतिः सा बुधश्कयोश्च ॥ ६१ ॥ पाती महान् पञ्चदशे निरुतौ हिरूप इथं नवभिः प्रकाशैः । चिप्रश्ननामाधिकतिः समाप्ती पूर्व नभःसइशिताख्यमर्धम् ॥ ८३ ॥ इति त्रिप्राधिकारः । इति पूवाडौः ।। अथोदिताः षोड़शकैऽयोगाः स्थिरा चला वा चितिरिवनेकैः । मतैः खसन्देशमुदसुमन्यायवैतुं सह वासमाभिः ॥ ८३ ॥ प्रत्युतयः सप्तदशै मिला बौदादिनानामतखण्डनीस्थाः । भ्रान्तिर्विधो; सहभासतश्च खान्तर्भुवः स्थानमवादियुक्त्या ॥ ८४ ॥ Digitized by Google