पृष्ठम्:सिद्धान्तदर्पणः.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोले ताराप्रबंशभिधेन्दुभाग्योः कलाप्रभेदस्तिथियोगमेषु । पलप्रभदोष बुधैर्न गयः अप्तिर्मदीया यदसावपूर्बा ॥ १४ ॥ नानादियोगचिरकालतोऽस्या भविष्यतो प्रातुमलं नरः स्यात् । वृषाप्यत: कौतुकपछि केयं महोपकाराय सतां सदास्ताम् ॥ ६५॥ इति कौतुकपछिका समाप्त । अथासक्रमः । सलचोदाइरणं वितत्य सिद्धान्तमध्येऽत्र कुतूहलाय । इहेशतो भूय उदीयतेऽसौ यतोऽतिवेगादिषयग्रहः स्यात् । ६६ । प्री प्रकाशे प्रथम प्रमाणे चुट्यादिकालस्य लथान्तिमस्य । सिडान्ससलक्षणसृष्टिकालसहाङ्ग चक्रासि च सप्रशंसम् ॥ ६७ ।। संख्याहितीये भगखोल्करस्य कल्याव्दमासयुमितिर्मिरुत्वा ।। नभचराख दिनभुतिलिशास्तसाधनं पश्यघसकृप्तिः ॥ १८ ॥ उक्तस्तृतीये कुदिनौघ इष्टी दिनाव्दमासाधिपमध्यखेटाः । . . जैवस्तिथाग्दा विविधा शहादिध्रुवद्युत्पातसुदूवाद्दाराः ॥ ६६ । तुळे महीवेष्टनदेशनाड़ीषारसीष्टधनलिसः । भुजाम्सराख्या उदयान्सराख्याधरौद्भवाः सत्पदकं नुवाद्यैः ॥ ७० ॥ इयं चतुर्भिर्गदितः प्रकाशैर्मध्याधिकारः सुरवगानाम् । अथ प्रकाशदितयेन तेषामुद्दिश्यते विटसाधिकारः ॥ ७१ ॥ इति मध्यमाधिकारः । पश्चात्पुरः खेटगतिः प्रमाणे तदुधपातोयएथतित्वम् । ज्या पञ्चमै दोःफलभुलिखखाः परिध्धुपाशास्तिथिभादिसञ्चः॥७२॥ धछेऽचन्द्रसूक्ष्क्षपक्षीतिष्याद्रिसन्धिः प्रतिमण्डलायाः । चलांशकाः क्रान्तिमहीयुजीवाच्चराशि कास्ना विविधा देणैः॥७३॥ | इति स्फुटधारः । Digitized by Google