पृष्ठम्:सिद्धान्तदर्पणः.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकार उपसंहारवर्धनम् । शनिः खरामा३० व्दपुरो यवासीत् किन्धामसुन्सरलिशिवानाम् । खेमां१२० युग्भिः शरवाषिराम३७५- लिप्ताभिराभिः पुनरत्र मैषात् ॥ ५ ॥ पञ्चसंस्थे नखरेदिक • स्वराया१०- नखां२०शसंयोगवतीभिरसियन् । तुलादिपञ्चसँगते दंग२०१०/७१०१३०- हीनाभिरायः स्फुटभावमेति ॥ ५ ॥ अरिजीवार्क भुवा यदु सूर्यात् स्वलिप्तान्तरमैतदेव । न राशिषट्कादधिकं कदाचित्ततः परं चन्दले धर्न स्यात् ४ ५८ ॥ अहर्गणः खाग्निकतेन्दु१४३भागयुक्तो नेवेदा १८ स इतः फलगैिः । जो युतो दिनस्य राहुरेष्ये गतेऽभीष्टदिने स्कुटः स्यात् ॥ ५ ॥ दिनोचयः स्वाभकशाब्धि ४४०भागयुक्तो नाटसच्च फलैर्ल वाधैः । बुतोनितो ग्रादि तेन्दुमद एये गतेऽभीष्टदिने फुटः स्यात् ॥६०३ किंवा नवाख ७८ दिननाथवर्षे भमवतुःषष्टि६४ कलाधिकः स्यात् । बुधोऽङ्ग वेदै इर्विधुदिक्१०१ कलोनो गुरुस्त्रिनागैः८३ अतसप्त७४हीनः ॥ ११ ॥ शुक्रस्त्रिसिधै २४३स्त्रिचतु४३कलाव्यः शनिर्नवार्थे५गशयायः५७। राखिनन्दै०३३७२०लिप्तिकोम; शीघ्रौ अरुकावितरेन मध्याः ॥ १२ ॥ तिथ्यादिषुः प्रतिसौरमास या या प्रतिः स्वर्णविनाहिकास्ताः । ग्रा येऽष्टचस्रायुगान्तरार्धयुक्तेष्टघस्रायममासतः स्युः ॥ १३ ॥ Digitized by Google