पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 । ग्राश्चेष्टमध्ये त्वधिमासपात- अङ्कायमेथोक्षरमासि सम् । रूपाद्रिरामा३७१स्तिथयोऽर्कवर्षे यद्यान्ति पूर्सि सह षोड़शांशाः ॥ ३० ॥ शराङ्गरामाः३६५ कुदिनानि दण्डाः पञ्चन्दवः१५ पञ्चगुणा३२ विनाद्यः । निर्यान्ति भानोर्भगचे ततो यदु- वारे यदृचं प्रविशेस तत्र ॥ ३१ ॥ पुनप्त हुक्षाभिगमै च वार एकः प्रदेयो धटिकाः पुरोलाः१५॥३२ ।। ताः षष्टिदण्डाभ्यधिको यदि स्युबारावुभौ सङ्क्रमसे तदिष्टे ॥ ३३॥ । सङ्क्रान्तितो य ब दिने स्फुटार्की यथा तथाब्दातरतहिने सः ।। लिप्ताभिरर्धेन्दुभि१५रष्टचन्द्र१६. विलिप्तिकाभी हितः स्फुटः स्यात् ॥ ३३ ॥ याशिधारस्तिथि१५दतोऽद्दिराम३२सः पलकैर्यतेभ्यः । समास्यभोटे दिन एकहीने प्रवर्षजास्पष्ट इनः पुरेव ॥ ३४ ॥ किम्वत्र याः प्रोझतया निरुत्वा । लिप्तादय१५/१८स्ताः स्फुटसूर्यगत्या ।। इता विभाः खरसैः ६ : स्फुटाः स्यु- स्टूनितः सूक्ष्म इनोऽब्दतः स्यात् ॥ ३५ ॥ आया हरजित एष्यघस्रसूयः स्कुटा भुझिरतोऽवशेषः । अत्येति दशं रविसमवेत्तदाधिमासः सुधियावगम्यः ॥ ३६ ॥ भभुनायोऽष्टशती८,०विनिम्नाः सायन्तनक्षत्र घटीविभाः । । सुवर्चसंख्याष्टशतीगुणाव्या भवन्ति विस्य सुधांशुलिमाः ॥ ३७ ।। Digitized by Google