पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकार उपसंहारवर्णनम् । ३१५ सहस्रनिन्नाभगजाष्टपश्चा:३८८०००० सायन्सनचापलैर्विभाः । फले विधीभुलिरनेकघर्षयातैथतिथ्यादि विदति विज्ञाः ॥ ३८ ॥ अधेन्दु सूर्यग्रहसवाय चान्द्रार्कमानावगतैरहानि । थानीय वारैः परिशोधितानि स्वाभीष्टपगुगतानि तेभ्यः ॥ ३९॥ पातं स्वगत्वा३।१०।४८ परिकल्या पाता समाईती वाग्निकु१३भागमध्ये । पचास स्थित एव चन्द्र- . अहो भवेशअम उशमूर्खः ॥ ४० ॥ दर्शान्तकाले मतस्तु पूर्बपञ्चाङ्ग तन्नाशविहीनयुले । तात्कालिकग्डौदिगिषोस्त्रिभोवतन्नतक्याभरमा ६०शकस्य ॥ ११ ॥ दिगभेदसाम्योपवियोगयोगसिस्टेषौ रद३२लिप्तिकोने । स्थासम्भवस्तिग्म रुचियइस्य प्रासादि सधैं गदितं पुरस्तात् ॥ ४२ ॥ पवान्समर्कक्रमणादिनाचं यावअमाचे भवतीवर्षे । आन्नाव्दान्तित एव तावतातोयभागैः स्फुटता रवीन्दोः ॥४३॥ गरेन्दुभि१५बचपै:१६५ खनाग चन्है:१८० शरान्दुिभि १८५रभदेवैः३३० । गाधिरामैः२४५ वरसाश्या३९•• रेतायतीभिस्तिथिभिः कदाचित् ॥ ४४ ॥ अहात्पुनः प्रयागर स्यात्ततस्ततस्त्राभिरिति मेर। पातार्कशीतांबधिमासविनिया अदाच्या दशवक्षराम्तम् ॥ ४५ ॥ ताराग्रहाणां समतैकवर्षे न स्याद्यतस्तदुपचिल्लानाम् । कार्यों बुधैः सह एवमयकार्याणि सिवाक्यपि साधु ताभ्यः॥४६॥ सौरण मानेन रदाव्दतः३२ प्राग्यथा कुजः सोऽपि तथष्टवर्षे । चक्रे सुनागेन्दु१८०वलाभिराच्या एकादिरान्तरितस्तु सुत्॥ ४॥ Digitized by Google