पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकार उपसंहारवर्धनम् । ११ । तत्त्वः २५ लम्जाम्निभि ३५ रर्थवेद ४५ . ६५२र्नगाथैः५७ स्वरसै ६० विलोमम् । तथाष्टमीतः १०५७/५३४५॥३५/३५१३॥० खर( ० विभा वार्म स्वतन्तरवद्युतोनाः ॥ ३४ ॥ ग्रामा इति स्युस्तिथयो भने तिथ्यंन्तपूर्णं तदृयवगायः । विल्ल १३हीनास्तिथिभान्सयो यत्- कालासर जालमनागतं स्यात् ॥ ३५ ॥ तदनं तिथिइधगर्घकाला- स्तरेण षष्ट्याशमितैयया । न्यूनाधिकं वामथचक्षु ये घुशोध्या क्रमती विनायः ॥ २६ ॥ यह बाइवः२६ षषिगमा8 ईस्त्रियाणा५३ रमाब्धयो४६ऽङ्गादिमित२६ अगादेः । मासेषु कर्बादिषु योञ्जनीया यथास्थिताः कामुकयुग्मयोस्तु ॥ २७ ॥ योगेच तिथ्युफलाम्यगांश होनानि कुथाभ इवानुपातम् । शालेय इष्टानि पुरोवत् स्युः स्थलानि सुह्मीकरणन्तु तेषाम् ॥ २८ ॥ धीमान्सरपाक्षिकाभ्यां स्वादङ्ग का धनहामिवाम्यात् । नान्तुकर्यादिमुगादिमासधनता स्यादपि वैपरीत्यात् ॥२८॥ Digitized by Google