पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ . नीले तत्फले बेष्टतियावसायं का चयरथ भक्षयः । खुसूय१२०भागोतियुग्भमिष्ट स्फुटं भवेञ्चरकम वसे ॥१७॥ सप्तोनित दिने दिनाई यखासदेवेष्टदिनेऽब्दतः सात् । तदन्तर यहिनसप्तकोयं तयाम्पसौम्यायनयोः अमेर ॥ १८ ॥ तिष्यादिषु क्षेप्यास्त्र विधय- मिथं सुटं स्थूलमतप्रचिवम् । तिध्यादिकं सूअभितोऽपि वल्र्या पूलरीत्वा मृदुतुबोधात् ॥ १८ ॥ स्थाद्वापतिष्यादि यदी सुसं. सूखीचतिरस्य विधातुमिष्टा । व्यस्त्रे तु तद्वतिरपाधिकास्ये कायें फखे तब पुनः प्रयासात् ॥ २० ॥ नागर्सची८ बाथदिवाकराय १२५ गोऽर्थेदवः१५८ षट्कनृपाः११ शरेन्द्राः१४५ । जुनन्दक्षिe८ सयरामाः ३५ अमोजमादायतियेविनायः ॥ ३१ ॥ वाथा धनन्यथ बाप्तिाः पूरातरौद्रवाताः । पघाबासस्वयमै२२५र्वि शधाः स्वयखासद अमोत्याः ॥ २३ ॥ बृपतेर्मान्यफलस्य चिप्ता यास्ताः मराषिता विमाः । मेथाः पराः पचदले मुस्ता बताः अमाद्यदिदियेन्निधः१३ ॥२३॥ Digitized by Google