पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे उपसंहारवर्णनम् । २६१ साईडयो२॥नः परिगतां तद्वाक्षतिथ्यम्सत एव देयाः । पुरोदितास्ता निजनाडिकाया योगस्य मध्यादथ तत्तदाब्याः॥८॥ तिथ्यादयः षष्टिघटीभ्य जना भवन्ति चेदिष्टतमस्तकः । आये दिने वार इहैव देयो हौ षष्टिदण्डाधिकतापि चौe१०॥ तद्वातिथ्यां तिथयश्चतस्रो योन्यायप्तस्रः किल तारकायाम् । योगे च साईडयमैवमिष्टतिथ्यादयी ग्रात उद्भवन्ति ॥ ११ ॥ मासेऽत्र पसेऽव तिथिर्मदिष्टा कीदृश्यमुष्य कथमुपयोगौ । इति स्थित प्रग्नविधौ तिथिः सा पञ्चाङ्गमुख्या प्रतिभाति यस्मात्॥१२॥ भयत्र धसे भवतीतिच्या पूर्तियेदृक्षायमिहान्समेति । तदिष्टभस्मात् अचिदेकयोगी ने क्वचिचै कवियोग इष्टः ॥१३॥ अष्टाग्मयो३८ नागरसाइ८ गजाखा८ नागर्त्तवो८ गोगगुणा३८ विनायः । देयास्तिथाविष्टतमै क्रियादि- मासेषु पञ्चवमुना क्रमेण ॥ १४ ॥ . हैयालादिष्यथ योग इष्टे प्रोतेषु मासेषु धनवाम्यात् । सूक्ष्मा हाष्टादशभागोऽके- ऽन्यत्रानुपातान् नतु भै क्रियेयम् ॥ १५ ॥ अथोड़तो भावितिथिचयईि। कालः क्रमामाःसु धनुर्मुखेषु । तिथी१५न्द्र१४विबा१३यम१२रुद्र११ काष्ठा१० गोदिङ१०महेशा११यम १२विख १३शः१४ ॥११ । तिघि गायः १६, १९ भनायः १११३ योगगः १४।१।। Digitized by Google