पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोले ३ कैशोरभाजारचि पञ्चिकालिं धैव पिया लिखित प्रयत्नात् ॥ ३ ॥ पञ्चापक्ष प्रविलोक्य चैका- मन्यां ततः कल्पयितुं चम: स्यात् । अगी धनुज्यपदकाचविलो यथा तथायें क्रियते प्रकारः ॥ ३ ॥ कुवासरा नागराग्नि३५८ तुल्या नागेन्द्र८ गायोरसभू१ विनायः । कतारामै ३६४स्तिथिभिः समाप्ताः स्युर्मकेन्द्रौपदान्तगेऽकें ॥ ४ ॥ पलैस्त्रिभिर्विश्व१३मितैश्च दखें. युक्तानि पूर्वोकमहीदिनानि३५८।१३।३।। ऋचैतुःपञ्चगुतैः३५४ समाप्ति यायव मेटं रषिमन्दकन्दम् ॥ ५ ॥ कुवासरास्ते ३५८ सदलेन्द्र१४।३०नाड़ी- युः खनागवलनैः सहा६:३८०॥० । योगैः समाप्ति खलु यान्ति मन्द- केन्द्रौपादाम्सगते खरोशौ ॥ ६ ॥ तिथ्यईके यत्र यदिष्टमैतसंवत्सरान्ते करण प्रमेयम् ।। नक्षत्रभौगारिविवेचनेन नवपादामकराशयः स्युः ॥ ७ ॥ पूर्णेष्वती दश क्षपेश-

मासेषु यद्यत्तिथिभाद्यमिष्टम् ।

तत्पूर्ववर्षेहि तिथिः क्वती४ना- ग्राछा गुणोइन भमथापि योगः ॥ ८ ॥ s Digiõed by Google