पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे उपसंहारवर्णनम् । सारेऽसारसंसारर इरनुतापारकायसिन्धी दुःखान्धीवृतिं मे तनु दगुरिपोऽनुपप्रपरेछ । ५४ ॥ पार्थानयंप्रमाथ प्रश्चितपृथुयशो मअथार्थकान्ते श्रीमत्रियस्थलथागमपथपथिकप्रार्थितार्थामरड़ी। शक्र अत्यर्थिपाथःपतिमथनमहामन्य एवीधरातः स्याने नाथामि तीर्थाधिपतटवटयोः बीजगन्नाथ दुःथः ॥ ५५ ॥ दासीपादरजांसि निर्जरशिरोधात्यापि भूयाय: दुर्जयडूतदर्पदमनी या स्थितिः पापिनाम् । तत्र स्वादसमवैभववति क्षेत्रोत्तमै आत में, नैव श्रीपुरुषोत्तमे शिवतमै स्थातुं विरागोदयः ॥ ५ ॥ इत्युकलोयसपासकुलप्रसूत- श्रीचन्द्रशेखरङ्गतौ गणितेऽचिसिचे । सिद्धान्तदर्पण पाहिबासबोध अतिस्थधिविंग इतः प्रकाशः ॥ १७ ॥ इति भौखिरसिंञ्जतौ सिखानदथे आलाधिकारी पौत्तम वर्षको नाम अयोविंशतितमः प्रहारः । चतुर्विंशः प्रकाशः ।। उपसंचारपर्यनम् । उपक्रमः वेष्टतमस्य विष्णोः स्तवादिनादौ रतियुतस्य । तत्पादनत्योपनतस्य पूर्णिमथोपसच्चारममुक इवें ॥ १ ॥ तस्यादितः ौतुकपशिकायं व त्रासि किवियितं मया यत् ।.. Digitized by Google