पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहगोले मारामारावयारागवरतरतगुर्भानुभूदखसही सर्वांगीबीचगवाचलपविरवतु प्रानः पूरुषो मः ॥ ४६॥ धीराधीरादिसलक्षणचरमणीवर्गसङ्गीतरागः चाराभराशितीरावनिधरशिखरप्रस्तरागारमारः । स्वाराबोराजिताब्दिालभुजः कुरापत्तिमैसा भाराहारावतारो वितरतु नितरां श्रीधरः श्रीभर नः ॥ ४ ॥ हादियाबादसीमादमदमरुचिः सविनीसन्धितामा सेविसंवातधामा निगमगडभिरस्तुस्वसत्यप्रभावः । मेषाशेषासमा सुरतरतखभातल्पितप्रेम श्रीशः प्रेमभ#ि वितरतु इदि नः सच्चिदानन्दरूपः ॥ ५० ॥ राधासाधारशीभगमन तिपिच्छावतंस चावलादिरागाच्छिदुरसरमदीसंग्रहागाधसिन्धुम् । बंशीसंशोलितास्वं कनकमणिमयाकल्यमाकल्ययन्त विद्युदिच्योतिवर्ष नवजलदर्चि श्रीजगन्नाथमीड़े ॥ ११ ॥ यस बीवियोद्यतिरिति परमब्र वेदान्तवेद्य कोटीआभारी परमशिवभवः श्रीमहाविष्णुरंशः । यस्य भूक्षेपमाथाजति इरिवरयशक्रादिदेवान् मायापायादपायादयमुदितदयः पुण्डरीव अरोऽस्मान् ॥ ५२ कृष्णाकणाम्बुधिष्णाम्बुजचरणरण सीणगीवाशी कृष्णाक्षणादियाइरषरसरयश्रीतिरस्कारारिन् । उमाशुष्पांशुविमापनयनयुगाकार तारुणभारि- अस्मान् भीआदिकोशापर विचितमहापातकान् पाहि पाता॥५३॥ श्रीराधाकान्स शान्तानमासिनहरे रामवाच्यावतारिन् गोविन्दनिन्दकन्दामगुरविते श्रीपते नीपमालिन् । Digitized by Google