पृष्ठम्:सिद्धान्तदर्पणः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

জালাধিক্কা হ্রাদম শীল। ২৪৩ तास्ता वि तारयन् यो वसति शितिगिरी वेदवेयोऽवतारी नित्ये धामि वनामि स्फुरत् सुररिपुः सोऽयमन्त; सदा नः॥४३॥ योऽसौ सय १ पूर्णोऽप्यसितगिरिदरीक्रशरी योऽप्यरूपः पद्मप्रद्युमरूपोऽप्यरतनुतनूसंभृताशेषलोकः ।। निस्तै गुख्योऽप्य गण्यामल गुणनिलयो वायनोऽतीतधामा माइक्चमाक्षिलक्ष्यः स्फुरतु मनसि नथिसिधमुकुन्दः ॥ ४३ ॥ माधुयॆवयपूर्ण: शितिधरपरमव्योमगोलोकनाथः श्रीभूलीलादिव्यादरकमलगदाचक्रभृणुपाणिः । भुत मुकेश भवितरनिपणधिनानन्दमूर्भिः सर्वव्यापी पराओं से भवतु भगवान् ब्रह्मभूतिर्गतिर्नः ॥ ४४ ॥ राजन् प्रासादराज इजिनवनरुजाकुन्नरः कुलपुले मलौ सञ्जातशातव्रजयुवतिजनान् रञ्जितान् अक्षयन् यः । गत्पर्जन्यराजिप्रतिभटलवणाम्भोधिकूलस्थनील- माझुडूसार्बभौमः स भवतु भविनां भूतये देवराजः ॥ ४५ ॥ कंसाकर्षक्रियाक्लकमकवसुनकः कुञ्जकैलीकलापी केशोद्यत् कैकिपिछः शतकलिकलुषलेशज्ञप्तिः कृतः । कल्याक्रान्तविलोकोकवलनकलितझरकालाग्निरुद्रः क्वणः कल्याणकारी भवतु कविकुलोत्कीर्त्तितानेककीप्तिः ॥४६॥ संख्येऽसंख्येयःक्षेपणकुणपभुजां वक्षसि चिप्तबासः पक्षे सख्येऽतिदक्षेऽसुरवरतनुजे ख्यातसौख्योऽम्बुजाक्षः । अक्षेऽधिक्षेपलखे कुरुकुलनृपतेधर्मराजे कृपाल रक्षेदवेमविक्षेपक उदधित क्षेत्रराट आपतिर्नः ॥ ४७ ॥ कारागारागुकारानुमितभवदवच्छेदनोद्यत्कुठारः कालव्यालास्यमीलजगदवनगदः श्रीलनीलाद्रिसिंहः । Digitized by Google