पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आन्दौसाब्वम् । शोमीराराम्बरबधिरपयोराशिशित्याली. लीशेगाताङ्गसुटतमसमनःसङ्गतिवाड्तारिः। ब्रानन्दकभूमिर्भमशमनपटुः खाषितानामवियां भिद्यादनालदेहातिसकलगीरमैयखितिर्नः ॥ २६ ॥ गईशसान्वम् ।। इस्तीत्युप्रीः श्रुतिशिखरधुलोअत्तचित्तालिलैखो- ऽलर्सा नाममध्यस्लिपुरदरतनदक्षपक्षस्य रयात् । सद्योऽधियान्धकारात्परधरपुरकायदुर्वायवीय देवः श्रीपार्बतीयाविधिविततयशाः वर्गवर्गाग्रपूज्यः ॥ २७ ॥ सायम् ।। छायाकान्तः संताम्साधितचरणयुगः पाणिराजत्सरोजः खायोयनितेय रजनिचरसुखोच्छ्रायविच्छेदददः । अच्छानतालीसः चयितप्तमतमाः सर्वतेजोऽभिभावी कालियानन्दकन्दः प्रमुदितमलः पातु पारिनेः ॥ २८॥ विशेषचैनवसाम्यम् । पद्मानन्दकसानुतनिधिरवनीनन्दनयन्द्रवंशो संसः खर्गेशवर्गेड़ितचरणयुगः सस्कवित्वाश्रयश्च । पत्रीभूतीरुपनी जगनयनचयागोचरो नीचकेतु- तिभागयतोऽस्मानवतु भवभयादाविश्वग्रहाला ॥ २८ ॥ वन्दे वन्दारुहन्दारकनिकरशिखारमनक्षत्रराजी- रज्यत्यादारविन्दस्टगखरविधुध्वस्तचेतस्तमस्कम् । कोटिक्रीड़ाहुभाजप्रकटगुणधर्टः भवितं खावतारैः

: बीमहोविन्दमिन्दीवररुधिरतभूमिन्दिरानन्दकन्दम् ॥ ३० ॥

Digtõed by Google