पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारी पुरुषोत्तमस्तववर्तमम् । भय दाता सुतिः । मोऽलीनी नदीगोदर उषितऋषिव्रातगोत्रातरीस पातु सत्यव्रत वासरदिप समाहार्यसन्दीदेवः । वेदोडाराय थोडा व्यधितवधमदचौरजारिशो- स्वाधं तापायाचत्रिपुरहर पुरस्कारपावं तनोतु ॥ ११ ॥ कूऽशर्मोपनियतु रयभरातमन्बखिराभू- इरिग्रावग्रसङ्घघटितमहापृष्ठकतिसौख्यः ।। | पसङ्कोचछलेनोमालितचलदो मीलनं खाषितेभ्यो- ऽर्थेभ्यः प्रोयितास्येन च पवनसमुत्थानमर्थापयः ॥ ११ ॥ कोलः कोलं कुगोल दधदधिजलधीवधि उदृता दन्त- प्रान्सेऽशाम्रो दुरन्ते प्रथमदिति सुते वृधदुर्धर्षयुचैः । देयादायासहीनो दुखिहरिहयाच्यादितैयाणीयः श्रेयोदाम्नायगय क्रतुनिचयमयायकायः श्रियं नः ॥ ३१ ॥ अङ्घःसई नृसिंहो भवतु भवहरोऽङ्गाय संचर्तुम गईत्रिदद्वन्दैः प्रलयजलधरध्वनधारासमृद्धिम् । अक्षान्त स्त्रीयभाचतिरमरपराध्यक्ष:कवाट- नोभप्रमाणतजभृतनखी लक्ष्यसीकवाः ॥ ३४ ॥ खर्चीकुत दकरभुवनकगीवाणवर्गालयो- गर्बोनाक्नुपर्ध्यावनिधवमहासम्पद लुम्पमामः । व्यापायचयं पक्षियरयभरार्थनाव्याजस्व सवं शर्खादिमेव्यः स्रवदमरधुनीनीरपत्नीरजो यः ॥ ३५ ॥ षष्ठः माष्ठगोष्ठीकुठगएलुठभाकुण्ठतेजःकुठारः श्रीवैकुण्ठावतार: कठिनरणधुरादृष्ट्यधीशपृष्ठः । Digitized by Google