पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे पुरुषोत्तमस्तववर्यनम् । अध जगन्नास वा समुद्रसभ्यम् । लक्ष्मीभूल्लागसच्चामृतखनिरशनिससितादीश- स्थानं स्वर्गापगायाः प्रभुरलियां पापसापडता। श्यामश्रीमनकूर्माद्यमिततधरः शचन्नाभवाः कल्पान्तस्तलोकः कलयत कमख तीर्थराट् ब्रान्ति गारु।२१॥ याते सानुधिम्बोदितभितकिरण मोचलं नवयुग्मं । नासाचादराङि स्फुरति च विविधहीपशोभानुकारि । वारोव श्यामलग्रीर्मकरसुरुचिरे कुखले वाड़वाम्बि- ज्वालेवोद्यािरोट तरविदधरः सोऽस्तु या कपाधिः ॥२२॥ अथैकेज प्र साश्यम् । विभहस्रपेयौ नयनथुगमिषादशीभामद शुभीर्वादभादधरयुटरुचियाजत: साक्ष्यवेलाम् । तिर्थविस्तीर्णहत्तालभुजवलयछद्मनश्चक्रवाल औलं मध्यच्छणाकाशनमुपचिगुतादिश्वभक्त शुभं नः ॥ २३ ॥ एकैन विसालम् । । भूतेश्रो भूतिभूभिर्भवभयभरोझेदभैदिप्रभावी भूयाजोगीन्द्रभोगाभरवपुरभीभावदी भूतभूतः । भूभृकुमद्रमौलिर्भतवरकमलो गौरभा भेशभङ्गः । प्रभाजासभित्तिषभरणचः सत्यदभाभिसन्धिः ॥ ३४ ॥ | एडेन मौरीलाम्बम् ।। सबरोध्या सितधरपरमयशोभूतिविख्यातिहेतु- र्माता लोकस्य दृप्य अधुधमुदितादित्यगीतप्रशस्तिः । पाताचखादिदैत्याभिभवनखररुक् चन्द्रकान्तोसमाङ्कः- श्रीरान् सदोमेश्वर उदितरतिः कैलिकान्ताङ्ग सकृत् ॥ ३५ ॥ Digitized by Google