पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ अग्रीवं सोभाणं शिखरमतर मारीं मनुलाभां.. भित्तिं वस्तावभीप्ति तिनुतान् पक्षालां विशालाम् । पीठ शिष्टाभितुष्टं सहमतिविततं श्रीअगोषनाख्यं भोगार्थ मपञ्चाङ्गुतमवगिधवस्यायये प्रवेश ॥ १५ ॥ प्रेझन् अस्य नाभौ सतगतिवादाहुदण्डै: प्रचण्ड शाखाभिचक्षरोधिसञ्जनिजअमान् वारयन् किं विदूरान् । कल्यान्तेऽप्यन्सहीनः सकलकलुषत् सिन्धराजोऽधिरोधो- न्यग्रोधः क्रोधकामाचरिपरिभवतवर्गस्य भूयात् ॥ १३ ॥ भद्राभूमाधवशीमुषलभ्रदरिभिः शोभितः श्रीवपु- नागुणांशजोगमशमनघनः पातु देवाधिदेवः ।। जन्तुमन्तूविहन्तुं प्रभवति शतशोऽय थबाम एन् पश्यन् भन्नत्यवश्य विषयजलनिधौ नैव ये दैवयः ॥ १७ ॥ साईं येनेन्दुपद्माद्यखिलमुपमितिद्रव्यमासीत्कृतार्थं विद्भिर्वर्ण्यमानं यदनुमितिकृतः जत्रिमं विश्वमाः ।। शब्दब्रह्म प्रमाणं यदवयवजनेऽसतारदायैः साधाजयोऽपि साधी भवति भवनवः शीधयः सोऽवतासः॥१८॥ द्रव्यैर्जातूपमानं न भवति जतिनां प्राकृतैर्जातदोष सम्रान्तर्यामिभावाद्युतिमति कृतिभिर्यस्य लोकोत्तरस्य । व्याव्यलेषु सत्वेष्यपरिमितनिअध्याप्तिमुद्दयतुकाभः । स्तम्भायो दिवासियोऽभवदिश च महादारुडः सनोऽव्यात्॥१८॥ पारावारप्रतीरप्रथितवटमहापादपस्यर्शनाशा- प्रोद्यत्प्रासादपीठार्पितविपुलवपुः पालुपझोपमाः । । पूर्णप्रेमप्रदानप्रवण उपनिषत् पार्थमानानुनमः पापौधा पुनीयात्पतितपतिभयं पूतनापायी है ३• ॥ Digibed by Google