पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारे पुरुषोत्तमायवर्शनम् । चक्रे तब एककचकटुतनु क्रान्सविक्रान्ति दन्ति कान्तिाम्सातिशान्ताजितमहितमाः संहरदासां नः । सवा सातपातादवितुमविकले इन्त पातित्वभाओ भाजप्रासादराजोपरिपतिसदृशः श्रीशांशरूपम् ॥ ८ ॥ पञ्चकोकीनानाभरचञ्चतनुयातनुः शादायी सोऽन्तःसन्तापशायै विलसतु कलश: ससुधाधारधामा । यः पद्माकान्सस अभिधविबुधशिरोगर्भकाकारचक्रा- क्रान्तमूडेव निःश्रेयसपथपथिकानर्थद्रकुमः ॥ १० ॥ सइण्टाकर्पराव्यामलकततिरतिद्योतिता ह्यौतयन्ती प्रासादस्थूलमूर्भवतु भगवतः सर्वतो वभावम् । याष्टाशीत्यष्टाष्टपरिगुणचतुःषष्टिमुन्तनिष्ठ दृष्ट्वा मष्टं शिरोवेष्टनमपि तनुते साममानिष्ट मध्ये ॥ ११ ॥ स्पष्टावष्टासु काष्ठासमुघटितपछेष्ठकठोरवेन्द्रः पश्यद्दिश्याघनागप्रभवपरिभवोलुण्ठनाकुण्ठबीयैः । दृष्टिप्रेइप्रष्टप्रतिकतिरतुसः मुटु नोऽधिष्ठिताङ्गो बैकुण्ठागारकण्ठो विघटयतु हठात्कष्टदादृष्टसृष्टिम् ॥ १३ ॥ जम्बूद्दीपाख्यभूपाखिलभुवनजयस्तम्बसम्भारभारी गर्भस्थानतविवरणरणत्या वाफ्यातीतमानः । साङ्गोपाङ्गोऽतितुङ्गोऽनुगु पृथुलतः प्रेक्षकानन्दकन्दा प्रासादेशोऽनियं नः सुशतु विंशयः खाशयं श्रीशमूर्तिः ॥ १३ ॥ प्रकारइन्डमध्यप्रततसमदृशत् कुश्मिावापतष्ट- प्रासादावेष्टितोऽधस्तृतमसशससमुपाषाण्यः । नानाकारावतारैहरियानरवरैः कुञ्जरै रचितोऽसः- पुत्रं कुञ्जाधिराजालय उपचयिनं यथेच्छण नः ॥ १४ ॥ Digitbed by Google