पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्या भव्या अभव्या अपि वचनचयैर्नव्यमयैर दिव्यै- वास्तव्या यत् पृथिव्यामवगतदनैचि निर्वर्ण्यमानाः । बाहुव्यूहाअविभाजितवगजगदाम्बुचक्रा इवोचे- रोदः प्रौढ़प्रभावो जयति चरिदः सर्बदेशस्य सोऽयम् ॥१॥ नागोयानोयतामोकबलदलच्छायशान्तातपार्सि- मित्यप्रस्थग्रसौधावलिदलितकलानाथभृत् भैसकान्तिः । अशान्तभ्रान्सवातप्रमथितपधिकातिरमशान्ति कुत्पर्यथलगञ्जलधिरधिरुचिः अनुभाः कापि पूर्ण: ॥ ४ ॥ यत्रामवाः परयातसुकतजमनासिनोऽप्येशमन् वित्रता देहस्सा ननु विलुप्तितः प्रेक्ष्य सख्येच्छवः स्युः ।। देवा देवाधिदेवानननलिगः सन्ति मानानभाजः कुर्यात् पर्याप्तवी शमनिमसिता हायधूया पुरीनः ॥ ५ ॥ अन्तर्वेदी त्रिवेदीनिगदितमहिमाधिस्यका नित्यकान्ता- तुः गाणि यस्यामरनिकरण्डाः पावनी यइनीश्रीः ।। प्रकारो यमपातः प्रमथपतिनुतोपत्यकापूर्यदीया स श्रीमाधोदभारी विसरत जगतां मैच मेथकादिः ॥ ६ ॥ तुङ्गप्रसाद अतिलवपवनान्दोलिता वैजयन्ती । वाच्छाकल्पद्रुतीथेंबरशिरसि चरत्पन्नवी जयन्ती। यास्यस्खास्यातिताम्भगवजिमचभूमूर्जित संयन्ती । पायान्मायाभवान्नममिव शमिमां वीजयन्ती ॥ ७ ॥ शौलानां पारपि चरणजुषां दणदः केतुद- हालस्योगत्या अपि किमु विदधमाप्तविम्वः । चञ्चत्यताकाशयविधुतिभिषाबारामतीकः प्रासादस्येव दूरादपजयतु भयं पतः किराणाम् ॥ ८॥ ६ ॥ Digiided by Google