पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकार संवत्सरांदिवर्णनम् । ३४७ अहःसंक्रमणे पुण्यमहः कृत्यं प्रकीर्तितम् । । आस्तथापि संक्रान्तेरासभिर्ब मन्यते ॥ ५५ ॥ उलीं विधेरये कालो निषेध खामिषादिनः । पूर्बाविशत् परास्त्रिंशद्वाः पक्षनाडिकाः ॥ ५ ॥ मासान्ताख्यनिराख्यौ मासस्वाक्यादिमौ । यात्राङ्गादिकार्थेषु त्याज्यौ कल्याणमिछुभिः ॥ ५७ ॥ विम्बान्तर्वनिः पुंसः संक्रान्तिसमयो नृभिः । ।

बुटेः सहस्रभागत्वादवगन्तुं न शक्यते ॥ ५८ ॥

सौर-भचक्रनाभौ विषुवतिय समस्त्रगम् ।। अयनद्वितयं चैव चतस्रः परमास्तु ताः । इति ॥ ५६ सौम्यायनासयुगैः शिशिरावृतवस्त्रयः ।। तथैव याथायगतः प्राप्तडायास्यो मताः ॥ १० ॥ अथ पञ्चविधादानां रविमध्यमसावनैः । । दिनैर्मानानि कथ्यते मध्यभुश्यनुसारतः ॥ ३१ ॥ हाधिनायधिकाब्धार्थरामा३५४।३२चान्द्राव्दवासराः । सैकनायबाणाग्निसंख्या३५०१ नाक्षत्रवर्षः ॥ १२ ॥ सायनाद्यस्य ते पंष्टिसमन्वितशतवयम् ३६० । सप्तश्चदरूपाङ्गवइयो३६१।५ जैववर्षजाः ॥ ३१ ॥ सौराब्दवासराः पञ्च- • अनुत्तरशतवयम्३६५ ।।

तिथिभिः१५ आग्निभि३१चैतै:३१

सिधै२४र्दादिभिर्युतम् ॥ ३४ ॥ ऋदेशभगचे केचिदानं मासं प्रचक्षते । अष्टदोननागाचिगुणास्तवर्धवासराः३२५२ ॥ ३५ ॥ Digibed by Google