पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहगोले मनून राज्यकालो। मानव मनिमुद्यते । न पृथग्दिरमासादिनियमस्तप सातः ॥ ६ ॥ चान्द्रो मासः पिढदिन यतैः छाड्गुणैः३६० समा । सावगैस्सयमाणं ताग्निरसदिग्दिने:१०६३१ ॥ १७ ॥ दैवं माने यदेवैतदातूर परिकीर्तितम् ।। सौराब्दस्तदोरानी दिनरात्रिविपर्ययात् ॥ १८ ॥ सषष्टिविणताहोभि३६० तदब्दः स तु सावनैः । समितः साङ्घदखाग्निगोधकाग्निकुभि१३१४८३॥eर्दिनैः ॥ १ ॥ सौरादैरवुदगुणैः कृतदिक्चन्द्रवद्भिभिः १११°४००० ००० ००। समितं मयो वर्ष पुरीकास्तहिनादयः ॥ ७० ॥ ममूनां यत् पृथाने इरिवंशेऽस्ति तद्रवेः । गत्याप्यशक्यमानेतुं लिखाण्याशिगौरवात् ॥ ११ ॥ बघा जरिवंशे - दिव्यमव्दं दशगुणमहोरात्र मनोः स्मृतम् । अहोरात्र दशगुण मानवः पञ्च उच्यते ॥ २ ॥ पक्षी दशगुणी मासो मासैदशभिर्गुणैः । ऋतुर्मनामां सैप्रोक्तः प्रास्तखार्षदर्शिभिः । इति ॥ ३ ॥ कालव्याप्तिर्बहुविधा श्रौतस्मान्नेषु कस् । सत्य विवाहादौ गोक्ता मूल्य निभावतः ॥ ४ ॥ चन्द्रगत्यनुसारेण जलोझासाझाम्बुधैः ।। गायब्हधिनियमः झाचित्कवादलेखि गो ॥ ७५ ॥ भाखसम्मुखभाग्दले द्युतिभृतोऽन्यत्रामगछायया याप्तस्यैदयगोलकस्य सतत-आसक्युखेकार्थतः । सूया त्यजतोऽयतो धवलत हुडियावीक्षते लोकतपितरः क्व सन्मुखदले मासार्कपडूमम् ॥ ६ ॥ Digitized by Google