पृष्ठम्:सिद्धान्तदर्पणः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 विवाहव्रतचूड़ादिवैलारभादयः क्रियाः ।.... मासाव्दनियमाः पयपि देशविशेषतः ॥ ४ ॥ सौर - तुलादिषशीत्वं शैः षड़शीतिमुख दिनम् । सञ्चपुष्टयमैव स्वादिस्वभावेषु राशिषु । इति ॥ ४४ ॥ धनुषः सप्तविंशोऽ'अस्मयोविंशोऽजस्थ च । बास्सैकोनविंशवा स्त्रियाः पञ्चदशः स्मृतः ॥ ४५ ॥ तत्तासेषु सूयय पहशीतिमुखान्वयात् । घशीत्याख्यया प्रोली पाकचेशसंक्रमाः ॥ ४६ ॥ भोजपादादिचरयोः संक्रमौ विधुवाभिधौ। युग्मादिचयोग्यसौम्यायनतयोदितौ ॥ ४ ॥ चरामकयोर्मध्ये खिरराशिचतुष्टयम् ।। भानोविशुपदीसंप्रवेशाः प्रकीर्तिताः ॥ १८ ॥ पूर्वीक्रमसँसिया रविसंक्रान्तिसभवाः । पुण्यनारायस्त्रिशत् खमध्यस्लार्कसंक्रमाः ॥ ४ ॥ माया दशसु संक्रान्तिब्ययने दक्षिर तु ताः । अन्तस्यसभाः सौम्यायने लादिस्यसंक्रमाः ॥ ५० ॥ . पतिपुण्यतमाः प्रोकरः संक्रमासमनाषिकाः ।.. चलमासक्ता यत्र दिवान्नामादिकं तदा ॥ ५१ ॥ तवियाईदधथोई सञ्चार प्रापरं ततः । । सद्युदले पुण्यं निशीथे चैसा तिथेः ॥ ५३॥ संक्रान्तिकालनिहाया यरिने अती थितिः । .. सत्र कायाः क्रिया एष विचारो अयनादृते ॥ ५३॥ रात्रौ याम्यायने पूर्वदिनस्याम्यदलं मतम् । सौम्यायनै परदिस्वादिलं पुस्खदं दलम् ॥ ५४॥ Dighived by Google