पृष्ठम्:सिद्धान्तदर्पणः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाणाधिकार संवसरादिव नम्। २४५ अत्तिकाशब्दाचं याचिकारोक्षिणीयम् । तत्पश्चान्तान्बयामासी निरुतः कार्सिको यदि ॥ ३३ ॥ तटूमार्गपबीन्सभरणीरोहिणीयुतौ । अब्देविषीतापत्तिर्भवेत् कार्तिकमार्गयोः ॥ ३३ ॥ तथापि पूर्वचलितयवहारवशादिने । अत्तिकासगशोर्यादिनामभिः प्रायिका मताः ॥ ३४ ॥ एकः पयाङ्कमो भान नाक्षच दिनमुच्यते । घटिकादिकमायुश्च सम्मानमेव सिध्यति ॥ ३५ ॥ नाबमानससि व मायुः कल्यार्कवासरैः१५५५३०० ० ० ० ० ० ० ।। गुणितं तद्भुमा १५८२२३७८२८०००वाप्त सौरादादि स्कुट भवेत् ॥ २६ ॥ यद्यपि स्थायज्ञायां स्ववीदययुगान्तरम् । सत्तावनघस्नास्यमुक्तपूवं तथापि हि ॥ ३० ॥ मध्याकंगतियुक्तकलिकासँख्यकासुभिः२११५८।८। सनियतं सावनं मध्य प्रदानयनकमणि ॥ ३८ ॥ फुटसूर्योदयङ्ग्यविवरं सावनी दिनम् । प्रसिई तैम थधादिसूतकायब्धपादयः ॥ १८ ॥ मेथी अवैन मानेन वत्सराः प्रभवादयः । सुप्तवर्षाधिवर्षाब्दवरायाः संचितोलिभिः ॥ ४० ॥ एकशिप्राम्मतिर्भानो: सौर दिममितीय्यते । त्रिंशता सहिमैमासी वर्ग हादभिश्च तैः ॥ ४१ ॥ सौरमानेन वाले संक्रमर्वयनादयः । देवासुरमुरजनीयुगमन्वन्तरक्षयाः ॥ ४२ ॥ Digitized by Google