पृष्ठम्:सिद्धान्तदर्पणः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगीले मास्यते परिमीते येन चन्द्रसियो । सूर्यराभिगतिर्यत्र मास्याच्च यत्र हि ॥ ३० ॥ मास्यते चिंशतः मैस्या तथा भभ्रमोद्यताम् । मासः स उच्यते चान्द्रः सौरः सावन ऋचः ॥ ३१ ॥ पखेत परिते देवतापितकाययोः ।। यौ तौ पौ शुभौ चन्द्राचियोनौ ॥ ३२ ॥ तमोति यो वर्धमान बीयमाणां कलां विधोः । एक कालविशेषोऽयं तिथिरियते बुधैः ॥ ३३ ॥ इथं यमि मुत्तोदियालाङ्गानामनेकशः । व्युत्पत्तिने मया प्रोक्ता अन्यविसरमासात् ॥ २४ ॥ भवधा कालनामानि चान्द्रमार्थं च सावमम् । वाईअत्यं ततः सौर मानवं पैपमैव च ॥ २५ ॥ दैवं आमिति प्रोन्यत्र पभिरादिमः ।। अवधारी मनुष्याणां मवादीनां स्त्रनामत: ॥ २६ ॥ भूगर्भनिःसतात् सुत् सूर्यमण्डलमध्यगात् । प्राधौं ययाति शीतशिन्द्रमानं तदुच्यते ॥ ३७॥ अकॅन्दुभगषो मासस्हादई पक्ष यते । तिथिस्तत्ररूपां१५अस्सदई करणं मतम् ॥ २८ ॥ ब्रतोपवासपदिल्यात्यपिढक्रियाः । चान्द्रमानेम ट्रान्ते मासचिशयादयः ॥ ३८ ॥ पन्ते कृत्तिकादीनां योगाचे आर्भिकादयः । मासाः प्राभिर्मतास्तद्दयस्पतेः ॥ १० ॥ उदयसनामाव्दाः सूयंसिदान्तसमासाः ।। तन्नक्षणाचतिव्याप्ते नत्र प्रोक्तानि विस्तरात् ॥ ३१ ॥ Digtõed by Google