पृष्ठम्:सिद्धान्तदर्पणः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लाधिकार संवत्रादिवर्धनम् । , ताहि वाहिरामायके । नित्यो अन्यच्च कालौ हौ तयोरायः परेचरः । सोऽवाचनसर्गग्योऽपि देही भागमम्मया ॥ ६ ॥ व्यापाशधरः श्रीमान् कुली झवसान्धितः । ऋतुषट्कमयोहारषट्कसमन्वितः ॥ १० ॥ मासद्वादशकोहामभुजद्वादशकोटः । साकारसमयी बात: किरवेगया । इति ॥ ११ ॥ यद्यप्येतत्कालकूपं तथाप्यस्य रमापतेः । धृतनानातनोभी काया खेटाकतिस्मृतिः ॥ १३ ॥ निझामन्यस कालस्य समुत्पत्तिरभूदिति । ऋतिप्रामाखभासाद्य प्राह स्वायत्री मनुः ॥ १३ ॥ ।.. . नाशि.. कालः कालविभत्विच्च नक्षत्राहि अस्तिथा। सृष्टि सस चैवैमां अष्टुमिच्छनिभाः प्रजाः । इति ॥ १४ ॥ कालाला दिनक्षत् प्रोको हराकचे यतस्ततः । सितगदिता अष्टिन विरोधमाईति ॥ १५ ॥ बुट्यादिप्रलयालेषु जन्यकालेषु वत्सरः । प्रधालभूतोऽवयवी खायुक्तोऽयनादिभिः ॥ १६ ॥ सम्यग्यसन्ति यमाहपञ्चदिगादयः । प्राज्ञैः कालविशेषोऽसौ संवसर रतीरितः ॥ १७॥ भयते येन पूषर्तुचयेणोदग्दिर्श हवा । दक्षिणा देवोहमयनं सौरमाअम् ॥ १८ ॥ ... इयर्घशीकपुष्यादिखि साधारपतरम् । यः से कालविशेषोऽत्र वसन्साघृतुते ॥ १८ ॥ Digitized by Google