पृष्ठम्:सिद्धान्तदर्पणः.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालाधिकारः । • विशः प्रकाशः । से बसदिवचनम् ।। ' जालामानमकसदनिलयं कालाम्बुजअद्युतिं कालीकैलिकलाकरार्चितपदै कालाचलाल तिम् । क्रुध्यकालियकालिनक्षतं काकोदरीकाकुभिः छ। कृप्तक्षप करोग्यभिवदन् कालाधिकारक्रमम् ॥ १ ॥ कालतु दिविधी नित्यी जन्यथेति प्रकीर्भिसः । नित्यः श्रीपरमैशोर कालकालापरायः ॥ ३ ॥ विश्वेषां कलनाकाली अन्यः स तु सथैमरः । तत्स्मृतिः सर्वकार्येषु कर्तव्या मङ्गलार्थिभिः ॥ ३ ॥ कौ–अनादिरेष भगवान् कालोऽनलोऽक्षरः परः । सर्वगत्वात् स्वतन्त्रखात् समत्वामहेश्वरः ॥ ४ ॥

  • पर ब्रश च भूतानि वासुदेवोऽपि शरः ।....

कालेनैव च सृज्यन्ते स एव असते पुनः । इति ॥ ५ ॥ अतिअ - सर्वेषु कालेषु समस्तदेशेवशेषकार्येषु तथेश्वरैवरः । सबैं; स्वरूपैर्भगवान्नादि #मास्तु माङ्गस्यविष्ठये हरिः॥६॥ “ यस्य नृत्या च नामोत्या तपोयज्ञक्रियादिषु ।' न्यूने सम्यतां यानि सयौ वन्दे तमघुतम् । इति ॥ ७ ॥ निर्गुणत्वात्परेशस्य तस्मृतिर्घटते कथम् । इति चेदुच्यते तस्य वाशिष्टोत्या शरीरिता ॥ ६ ॥ Digitized by Google Digitized by