पृष्ठम्:सिद्धान्तदर्पणः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे वासनाशेषस्थवर्धनम् । २४१ योमामलेभ्य३°स्तदिहाव्यहारा- अलावशेषं विरहग्य शेषः ।। गुण्योऽवहारातु सपमूल- भक्तात् फलं स्वादुगुसवाभिधानम् ॥ ३४७ ॥ तत्क्षसगुख्योऽन्यवरख भक्तः फलोशितोऽयस्टार सलः । मूलावशेषोवियदङ्ग ६ : गिन्नीलिप्तामयः स्यात् स्कुटहारभक्त:॥२४८॥ पुरोदित वर्गपदं भयात्र बइपयोगाङ्घनमूलमुलम् ।। दिग्दर्शिता साधनवासना या गोलअगम्यानुदिताखिला यत् ३४८॥ श्रीिभगौ-ईषदोषदिर मध्यगमादौ अन्यगौरवभयेम भयो । वासना मतिमत्प्र सकलो गोलबोध इदमेव फल हि । इति ॥ २५० ॥ यारेन्द्रियरोधशोधिततमक्रोधस्मरादिविषः पञ्चकेशमुचो न यत् वयमपि द्रष्टुं क्षमा योगिनः । सद्यः स्त्रं परमं पदं स्वचरणप्रेमध्वपान्यैर्जनैः सुप्रापं विदधाति मः स भगवानब्यावयापदः ॥ ३५१ ॥ इत्युकलोवलकृपालखप्रसूत- श्रीचन्द्रशेखरकृतौ गणितेऽक्षिसि । सिद्दान्तदर्पण उपादितबासबोध सासमोऽतिनखर १संख्य इतः प्रकाशः ॥ २५२ ॥ इति वदविरहिं छत क्षिालदरी नीलाधिकारी बासनावरायवर्सनी ममैवविवितमः प्रबाहः । इति गोवाधिकारः ।। Digitized by Google