पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे वासनाशेषरहस्यवर्सनम् । २२१ भुवः परित म्हक मध्यमार्काधादयः । मध्याकसावनदिने यावयान्ति पुरोदिशम् ॥ ३० ॥ स्वाभाविकी गतिः सैषा मन्दोच्चाकर्षमातु सा । कलायैर्भियते नित्यं दूरसामीप्ययानतः ॥ ११ ॥ नानाचायनिरुणानां भगणानां विभेदतः ।। कैश्विकल्पादिकालस्य गणनासम्यता न यत् ॥ २२ ॥ तत्पाषण्डुमतं यस्मात् सिद्धान्तोदितपयैः । तयुक्तकुदिनानोतमध्यमेन्दुविधवतोः ॥ ३३ ॥ अद्यावध्याय्यभट्टस्य कालात् शक्रशता १४०० व्दतः । कलाभेदोऽपि नो लब्धस्तत्थं प्राकृतिर्मया ॥ १४ ॥ स्थिरावामन्दतुङ्गस्य भानोर्मध्यगतिञ्जनः । भूछायादिसमालोकात्पञ्चषाब्दः प्रतीयताम् ॥ ३५ ॥ चन्ततुङ्ग योर्नित्यं चलनाङ्गगणास्तयोः । न शक्यते नृभिज्ञतु विना सिद्धान्तदर्शनात् ॥ ३६॥ जायतां तद्विशेषोऽपि बहुभ्रमणदर्शिभिः । मध्योधाभ्यां शनभेदं शताब्य ते कथम् ॥ ३७॥ तस्माद्रवीन्दुभमणा वर्षमासदिनानि च ।। लङ्काईरात्रः सवादिरिति सिद्धान्त वागधुवा ॥ ३८ ॥ चट्रोच्चपातभौमादौ विसंवादो यदीष्यते ।। तत्सर्वं स्थूलद्दथ्योक्तं युगपय्ययवादतः ॥ ३८ ॥ भतिभान् भास्कराचार्यः अभेदं युगपर्यययैः ।। अहाणां वोय सत्संख्या कल्ये पूर्णामकल्पयत् ॥ ४० ॥ सृष्टिकालस्य च त्यागमकत्वा कल्यवतः । कालस्य गणनाञ्च लामध्याथ्यमोदयात् ॥ ४१ ॥ Digitized by Google