पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२१ इगोले कृप्तर्गखसख्याया अल्पवाविषयोः ।। कलिक्षात् खकालान्त भागाद्याधिक्यपाततः ॥ ४२ ॥ खाभस्वादृतेत्यादि सिहवीजकलोअझनात् । सिद्वान्समास्यमामयसमये अतवांस्तयोः ॥ १३ ॥ इथमन्य ग्रहाणाञ्च निर्माय भगवावलिम् । वववोर्जयुतोनानां तेषां इक्वािधिमैक्षत ॥ ४४ ॥ सिदान्ससिरिन्दोजनापि यदीप्सिता । सपथयाविरवं हि तसेनाविष्कृतं वयम् ॥ ४५ ॥ अधुनैतमध्यमयोः सिद्धान्तानीतयोर्यतः । इक्लिडिर्भाति तस्योक्त्या दृश्यते महदसरम् ॥ ४६ ॥ यदि तत्पूर्बसमये कथिसत्सद्दशः सुधीः ।। अकरियत दृक्सिहिं कल्पितैः कस्यपथ्य वैः ॥ १७ ॥ तदैवैद्दग्विसवादी भास्करो न संभवेत् ।। स्वपूर्बकालसेवादाद्यतः स्यादन्सरग्रहः ॥ ४८ है। आचार्य; कपभगणान् यदाष महान् गुणः । प्रशिदिनमासादिसंख्याभेदस्तु भूषणम् ॥ ४ ॥ तथाप्येष निजे काले लिखित्वा दृक्कामान् अान् । महोपकारमकरोमादृशामासविदाम् ॥ ५० ॥ आर्यभट्टशतानन्दभाकराणां वकालजैः ।। तसमतसमानीतैः कामाभट्टादिसातैः ॥ ११ ॥ ग्रहः वानीतखेटानां कृत्वा संवादमात्मनः । कालेनाई दृष्टिसिदान् सृष्टवान् भगणाममून् ॥ ५२ ॥ तिथिभादौ घटीभेदो भागभेदः कुजादिषु । भविष्यत्ययुताष्दान्त नैतेभ्य इति मे मतिः ॥ ५३ ॥ Digitized by Google