पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगले यापमण्हुलं प्रायां लगति क्षितिजे लवै । लम्नस्तद्राशिभागामस्तशः परे कुजे ॥ १८ ॥ चितिजइयमध्यखौ प्रदेशादधरोहगी ।। पातालमध्यलम्नायौ होयौ त्रिप्रदर्शनात् ॥ १८ ॥ तिरधीनोऽपठशस्य प्रदेशोऽस्तमयोदयौ । यात्यल्पकालेन ऋजुर्बहुना समयेन यत् ॥ २० ॥ ततो न तुल्या उदया व्यक्षे चक्रायः अथक् । उद्यक्ति तिथिनाड़ीभिर्भाधे सर्वत्र खामिभिः* ॥ २१ ॥ अजादिं क्षितिजे छत्वा ममयन् गोलक सुधीः । सव्व सुतममुक्तं च शिष्यबोधाय दर्शयेत् ॥ ३३ ॥ अक्षांशाः पच्चमांशोगाः सप्तति६६.१४८यत्र तत्र हि । नेत्येत क्रधनुषी कर्कयुम्मे सदोदिते ॥ २१ ॥ साष्टाद्रि०८।३०मिता यत्र तर राशिचतुष्टयम् । इशिकायमद्देश्य स्यादृषभाचं सदोदितम् ॥ २४ ॥ पलांशा नवतिर्वच सुमेवख्येत्र केन्द्रकै । भाई तुलायलयं स्यात् सदोदितमजादिकम् ॥ ३५ ॥ एवं दैवे भुवी भागऽथावारेऽचलवक्रमात् । व्यत्ययावष्टलुप्ताः स्यु राशयोऽयनसंस्कृताः ॥ ३६ ॥ अहाणां योजनगतः साम्यं स्वीक्रियते यदि । तदा गतिमाका विस्तार: कमिष्यते ॥ २० ॥ तथा सति न हुमा ख्याः शैघ्राः परिधयो हि यत् । भवतीत्युदिताः सूर्य्यादुधायाः क्रममन्दगाः ॥ ३८ ॥ हानिरहितः शैघ्रफलानां विम्बयाणयोः । सिद्धान्तेऽनुमप्यु प्रादीनामर्कवेशनम् ॥ ३८ ॥ Digtõed by Google