पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोखाधिकार वासनाशेषरहस्यवर्णनम् । २१८ क्षितिजोङ्खधरःस्थत्वादुद्दत्तस्य च गोलयोः । सौम्ये महद्दिनं राषितर्याम्ये तु वाम्यतः ॥ ६ ॥ सार्दषट्षष्टि६६।३०भागेभ्यो देशे यत्र पलाशकाः । भवस्यभ्यधिकोस्तर विशेषोऽपर उच्यते ॥ ७ ॥ लम्बाधिकोत्तर क्रान्तियवसायसदा दिनम् । याम्यक्रान्तिस्तथा यावसावत्ता निशानिशम् ॥ ८ ॥ देवासुराणां क्षितिज विषुवलयं यतः । सौम्ययाम्यधुवौ तेषां मकोईस्थितौ ततः ॥ ६ ॥ का भ्रमतं क्षितिजादुदग्दक्षिणगोसयोः । सव्यर्ग सूर्यमीच्यन्ते देवा दैवावसव्यगम् ॥ १० ॥ असादुरगोलस्थे भानौ दिविषदां दिनम् । राचिरस्थर दैत्यानां वैधरीत्वादहर्निशम् ॥ ११ ॥ सुराणां दिनयामिन्धौ सौम्ययाम्यायने इति । स्मृतिदिगोन्मुखे राउपमुखेऽके समता तयोः ॥ १३ ॥ निशाहर्दलयोभनीयंदारोदावरोहयोः ।। स्थादारम्भस्ततः कृत्यं देवानां स्याचुराजम् ॥ १३ ॥ ब्रह्मातिदूरगं भूमेः पश्येदाप्रलयं रविम् । दिनान्तेऽस्तमिते शेते तत्रेयुक्तिः पुराविदाम् ॥ १४ ॥ अन्यस्य तदर:कर्तुर्मनने सति भत्रितः । • प्रान्तियुगसहस्राभ्यामेका सस्यापि मन्यताम् ॥ १५ ॥ दिनं स्वाइर्शने भागोयती रात्रिरदर्शने । पितृणां सहिमें मीसा शशिपृष्ठनिवासिनीम् ॥ १६ ॥ मध्यन्दिने स्वार्थासे पूर्णिमासे निशादिनम् । सितेऽसिते पदले सार्य प्रातरितः अमात् ॥ १७ ॥ Digitized by Google