पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ अच्चमीले कृतप्रतिमिल्लत्तयो मनुजवीथयो यहा प्रसादपरिपूरितोदरकरानमाः पावनाः । पुनन्ति पतितान् पथि स्वतमारतैर्मादृशो दृशोर्वरतु मेऽन्वहं महमदो महान्तं महः ॥ ११२ ॥ युल्कलोवलनृपालकुलप्रसूत- श्रीचन्द्रशेखरजतौ गणितेऽक्षिसि । सिद्धान्तदर्पण उपादितबालबोधे विंशोऽगमइटितयन्त्रकथः प्रकाशः ॥ ११३॥ इति श्रीचन्द्रशेखरसिंग सिद्धान्तदपसे गोलाधिकारी बोस्खादिवसांनी काम विंशतितमः मकाः ।। एकविंशः प्रकाशः । बासमादेषरस्थवर्थमम् । छत्वा ग्रहाणां गोलानां गणितक्रमवर्णनम् । प्रत्युक्तिशेषमिषती वासनादिक् प्रदर्यते ॥ १ ॥ व्यक्षे चितितं यत्तदुमण्डलमन्यतः । स्वदेशक्षितिजे सूर्योदयोऽस्मात् स्वनिरक्षयोः ॥ ३ ॥ शुरात्रत्तानुसृतेश्वरं सूर्योदयाम्मरम्। चुरामण्डले यस्मात् क्षितिजादुपरिस्थिते ॥ ३ ॥ दिनं भवेदधःसंस्थे ततो भवति यामिनी । तस्मात् समत्वं सततं शुनिशोर्यक्षदेशके ॥ ४ ॥ निरचोदयः पूर्वं सौम्यगोले स्वदेशजः । उदयोऽस्तमयः पक्षाच्याश्यगोले विपश्चयः ॥ ५ ॥ Digiõed by Google